পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৭৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कवासुखे जावालिवषना । ዩኳቧ निपतन्ती (१) न भोता (ड) । बरखाज्य-धू५ पटल मखिनैौजताश्रमख (५) भमवत प्रभाबाङ्गीतमित्र (३) रवि-किरणजालमपि (४) दूरत परिहरति भयोवनम् (ढ) । एतै च पवन-लोख पुस्रोछात शिखावाखापा (५) रचिताञ्चलव इवात्र मन्त्रपूतानि शबींषि ऋञ्झति (५) एतत् नीत्वाष्झषय (च) । तरविव-दुश्चिवरुकलीऽयञ्चाश्रमलता-कुसुम सुरभि परिमखो मन्दमन्दसचारी (e) सण्ड इवचह समीपसुषसपति गन्धवाइ (त)। प्रायो महाभूतानामपि दुरभिभवानि भवति സ് കുക്.ബി. -്~ബുഘത്തക്കു سبه ی ابرنهم ماه مارس ۰۰۰ر یممنو विमावसीष झैँ शिखाकलापे ज्वालासमूई निपतन्तौ फेनपुञ्चधवला चौरख दुग्धस्त्र आशुतिरिव निपतनौं उपसघि तु प्रवृत्ता सतौ ग मौता । भत्र लुझीपमातिस्त्र ६ चीपमे इत्थतेषामङ्गाद्विभावेन सद्भर । (ढ) बच्लेति । रवे किरणानां जाल समूह कस वध्खानां प्रचुराणाम् थाब्यष,मानां भविषनानां पटच समूहै मलिगीकृत भावमी यख तस्य भगवती जावाले प्रमावानाइाह्मणान् भौतमिव सत् दूरत एतनमीवन परि छ्रति त्यजति खविरोधिन प्रवालान्धकारसय व ध,क्षराङ्गीज नकतया मुनेरपि विरोधिपचान्गर्भावाइयेन तत्समौपपरि त्यागी युच्यत एवति भाव । अत्र क्रियीत्य चालडार । (ण) एव इति । भत्र थाश्रमे पवनेन वायुना खीलयच्चन पुच्चौछातष शिखाकलापो येषां ते द्वग्झझान्ध आशशुषणय दषिणाग्रिगान्न पायाइवनौयकपा क्रीमा प्रयक्ष रचिताञ्चलय आहुतिग्रहणाय उत्तानीकृतयुक्तकदतजबद्मा द्रव सन्त एतस्य मुने औत्या प्रणयेन मकपूतानि शबौषि घृता"ौनि ग्टछन्ति । अत्रापि क्रियीत्य चाखखार । (त) तरलि १ति । तरखित कयित दुकूलवत् चौमबस्त्रवत् वरक्रल मुनिपरिहितइचलक् बैग स आश्रमलताकुसुमान सुरभिन्नौं शतपय परिमर्जी गन्धो यझिन् स मन्दमन्दसञ्चारौं अश्रञ्च गन्धवाईी वायु सम्बद्ध सातरू इव सन् थल मुने सभौपसुपसप ति उपगचकृति परिहितबरकलचालनेन नर्थसहद इब थावकारीदतानीपराधा प्रसूया बायी सशखत्व युज्यत एवेति भाव । अत्र गुणीत्य चाखडार । (य) प्राय इति । प्रायी बहुख्धन महाभूतानामपि महाप्राणिनां केशरिकरिप्रभृतैौनामपि तेजांसि प्रभावा दुरभिभवा दुरतिक्रमाणि भवन्ति चकार किक्वथे । थय जावालि सव तेजखिनाम् अयची प्रधान सुतराअसा प्रभावाभिभवासगावात् सूर्यादीनामुझारुपी व्यवहारी युज्यत एवेति भाव । কেশযুক্ত ইহার জটাসমূহে উপস্থিত হইতে ভীত হয় নাই। (চ) বৃতের আহুতি পতিত হওয়ায় প্রচুর ধূমবাশি উখিত হইয়া আশ্রমটাকে মলিন কবিয়াছে তাহাতে বোধ হইতে যেন স্বর্ঘ্যের বশ্মিসমূহও ভগবান জাবাশির প্রভাবে ভক্ত হইয়া দুব হইতেই এই তপোবন পরিত্যাগ করিয়াছে। (ণ) বায়ু ছোমাগ্নির শিখাসমূহ চালিত করিয়া, সম্মিলিত করিয়া দিতেছে , সুতরা প্রতীতি হইতেছে যেন হোমাগ্নি সকল মহষিব প্রতি প্রণয়বশত দুষ্ট হান্ত পাতিয়া মন্ত্রপূত স্বতেব আহুতি গ্রহণ কবিতে ছ। (ত) আশ্রমস্থ লতাসমূহের কুন্থমসৌরভ, বাহী ও মন্দমন্দসঞ্চারী বায়ু ক্ষেমাসনের ন্যায় মহর্ষিব পরিধানের বন্ধল কম্পিত করিয়া যেন শঙ্কিতচিত্ত্বে ইহার নিকটে উপস্থিত হইতেছে। (থ) কারণ-সিংহ ও হস্তিপ্রভৃতি মহাপ্রাণিণিগের তেজও অষ্ঠের পক্ষ দুরতিক্রমণীয় কিন্তু ইনি ত সকল তেজস্কিগণের মধ্যেই (१) निष्पतन्ती । (२) चाश्रमपदश । (३) भौतभौतमिव । (४) आखकमपि । (५) बिखाजठिका । (१) प्रतिग्रन्नति। (१) भन्दनन्दबारी मन्दसञ्चारी।