পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৮৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१६ कार्दम्बरो पूर्वभागे सवितरि शोक-विधुरा कमल-मुकुल कमण्डलु धारिर्णो हस सितदुकूख परिधाना ऋणाख धवल-यज्ञोपवीतिनो (?) मधुकर मण्डलाचवलयम (२) उद्दहन्ती कमलिनी दिनपति (३) समागम-व्रतमिवाचरत्। (ट) । अपर-सागरान्भसि पतितै दिवसकरै (१) तत्पतन वेगोथितम् (५) अन्ध्र शोकर निकरभिव तारागणमग्वरम् () अधारयत् (ठ) । अचिराञ्च सिउ-कन्धका विक्षिप्त सन्ध्याच्चन कुसुम शवलमिव तारकित (-) वियदराजत (ड) । चणेन चोन्मुखेन मुनिजनेनोड़ विप्रकीर्ण प्रणामाञ्चलि सलिस्ने प्रचाख्यग्रमान (८) इवागलदखिल सन्ध्याराग (ढ) । مهمتر یا ۶۶. [ट] चचिरति । सवितरि सूर्य तेजखिनि नायके च भचिरप्रोषिते भस्त गतं मृते च शोकेन विधुरा विघ्नला कमलमुकुलमेव कमण्डलु कमलमुकुखमिव कमण्ड़ लुश्र त धारयतौति सा तथोता इ मा एव सितदुकूल चतवस्त्र झ सबत् वितदुकूलञ्च परिधानमधीवस्त्र यस्यां सा वेिधवाया रतानौखादिवस्त्रधारणनिषेधादिति भाव । घृणाजमव धवलयशोपवौत श्वणालवत् धवलयज्ञोपवैौत च भस्या प्रस्तौति सा । तन्ना मधुकरमण्ड़ख धमरसमूह एब अचवलय जपमाला मधुकरमशङ्खवत् बच वजयच तत् उद्दिश्ड़्ंग्लैौ धारयन्तौ कमलिनौ पद्मलता पद्मिमौसझश स्त्रौविशॆषश्च दिनपते सूर्यस्य पत्युश्व समागमाय पुन सन्मलनाय व्रतम् भाचरदिव । भव किरीत्प बाखड़ार तथा खीपु लिङ्गाभ्यां कमजिनौदिनपत्थीनायिका नायकब्यवहारसमारोपात् समासीफ्नािथ इन्दनथोरकाश्रयाशुप्रवणरूप सडर । तथा शेषेण साध्वौ पद्मिनी स्रौवंत्युपमाखद्धारी व्यज्यत इति हिममुक्त६न्द्ररुचिर सपद्मक इत्यादिप शीदाठप्त वदलद्धारैणालङ्कारध्वनि । न विधवा रामादध्यात् परिधाम न पौतमखितश्च ति ह्यूतंछ्खलितेत्याद्युक्तम् तथा ब्रष्वादिौनt खौरामुपनयनधिानान्ध्र पालधवलयोपवीतिौत्युक्ति सङ्गच्छते । तथा च इारौत- विविधा त्रियी ब्रह्मवादिन्य सद्यीवध्वश्व । तत्र ब्रह्मवादिनौनामुपनयनमग्नौन्धन वेदाध्ययन खग्टई च भ चचय्य ति । [ठ] अपरीति । अम्वरम् भाकाश कत्त तस्य दिवसकरस्य पतनवगैन उयितम् उद्दगतम् अन्ध्र गौकर निकरमिव जलविन्दुसमूहमिव । भत्र जात्थ त्याचा । [ड] अचिरादिति ! तारका अस्य सञ्चाता दृति तारकितम् उदितनक्षत्रसमन्वित वियत् आकाश कत्त सिद्धान दैवयोनिविशेषाण या कन्थकास्तभिवि विप्तानि यानि सन्याच्च नकुसुमानि सन्याकालौयपूजापुष्पाणि त प्रषख चिव नानावण मिव सत् धराजत । तादृशकुसुमानौव नक्षत्राएग्नदृश्ह्यन्त ति भाव । अत्र गुणोत्प्रेघाखडार । عجمي خصيهيومي، مع هيو همه هي ما يتم BBS BBB BBB BBB BBBB BBB BBBB BBBS BBBB BBB BB BB BBS পিঙ্গলবর্ণ সন্ধ্য। দিন অতীত ইলে পুনরায় প্রত্যাগমন কংিতেছে। (ট) অল্প সমধুমাত্র স্বৰ্য্য অস্তমিত হইলে পদ্মিনী র্তাহাব োকে অীব হইয়া পদ্মকলিকারূপ কমণ্ডলু হৎসরূপ শ্বেতবস্ত্র মৃণালরূপ ধবল যজ্ঞোপবীত এব ভ্র রগণরূপ জপেব মাল ধাৰণ করিয়া পুনবায় হুর্ঘ্যের সহিত সম্মিলিত হইবাস জন্তই যেন কোন ব্ৰত আচৰণ করিতে লাগিল। (ঠ) স্বর্য, পশ্চিমসমুদ্রেব জলে পতিত হইলে আকাশ যেন তা বই পতনবেগে উ খত জলবিন্দুসমূহের ন্যায় নক্ষত্ৰসমূহ ধারণ করিল। (ড) অচিরকাল ॥ধ্যে নক্ষত্র উঠিল তখন সিদ্ধকন্তব সন্ধ্যাকালীয় পূজার [..] यझीपविता । [३] मालावलयम्। [३] र व ५॥ [s] दिगकरै दिवाकरे । [५] दिवसकरे त्रशीयितम् पबनवगायितम् पतङ्गक्षगोत्चितम् । [५] षष्बरतलम् । [७] खतार । [८] षाष्यमाण ।