পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২১৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथाया तारापोडवणना । {&e ‘यखिा श्व राजनि गिरीणां विपच्तता, प्रत्ययाना परत्वम्, दपणानामभिमुखावखानम्, शूलपाणिप्रतिमानां दुर्गाश्लेष, जलधराणा चापधारणम्, (१) प्रती हिाराणामविधारगम्, तदप्यमखिधाराणाम (२) ध्बजानामुवति, धनुषामवनति , ^ur***^ *x -*. مدیر (य) तथा चंति । तद्या च अपि चेत्यथ । अनी लोक घस्य चरित शौर्यदयादिक दिटिहस्तिमिव दवश मुखात् खर्कौयभाग्योपचयमिक लैंोकसुस्वात् शृश्राव लालसया कौतुकेन च भागह्रतिशयसन्ध्रवादिति भाव गुरोरुप दृशमिव जयाड् िशिशिवे खभयोरप्य्वतिह्रतुल्वादित्याशय । मुखनिव खक्षौयश्चाभीदयमिव षष्ठु मनॆ भद्रियते। अ सख६तत्वादित्यभिप्राय । उपाखमकमिव जजाप असुक्रुदूञ्चारयामास तज्जपेन तदनुकरणख सकरवान् मन्त्रपक्व च wष्टसाधनत्वादिति भाष । चागमम् चंधौतवदृमिव न विसञ्चारं न विघृतवान् एषीव ब्रध्नीश भेत। یحیی تصمیم به میر محیه مهمی هممر दूत्यादिमनुवचजेन पापोदथादन्यत्र मोइरत्वादित्याशय । भत्र सव त्रैोपमाज द्धार । (ग्) यद्धिष्विति । गिरौणt पव तानामेव विपचता इन्द्र ण च्छ् दनात् पश्चर६िल्यम् न तु ख्रीक्षानां विपश्चिता। परख्यरशत्रुता तत्कारणामावात् । पृथिव्यामासी दिति वच्यमाणक्रियया सव व्रान्वय । इत प्रश्वति अचनौडासु शून्यग्टइदश नमित्यन्त यावत् सव व यथासम्भवन्नषसद्धोर्णा भाथों परिमख्यालडार । प्रत्ययानां सुप तिङादौगमेिव परत्व प्रातिपदिकादिप्रक्वतेरुतरवति त्वम् न तु लोकानां पर त्वम् धनात्कौथत्व सव दा सइयवहीरात् । दपणानf मुकुराणामेव भभिमुखावखान सन्मुखेऽवखिति न तु लीकाना खोकानारख प्रहाराथ मभिमुखावस्थान ताडय विदषाभावात्। शूलपाणिप्रतिमाना मृत्तिकादिनिर्चितशिवप्रतिक्कतौनामंव दुर्गाणा दुर्गाप्रतिमानाम् आश्लेष सर्योग न तु लोकाना दुग षु भान्नेष भश्रय विपच कमणाशद्धाया थभावात् । लखधराणां मेघानामेव चापधारणम् इन्द्रधनुर्धारणम् न तु खेीक्षानां चापधारण धनुर्धारष युङ्खाभावात् । प्रतौच्हाराणां इारपालानामेव षचिधारणम् न तु खीक्षानां खीक्षान्तरप्रहिाराथ मसिधारष शत्र ताया एवाभावात् । षसिधाराषां तरवारिनिष्पितांश्ानामिव तं पश्य तौच्णता न तु लोकाना त चणाम् उग्रखभावत्व सूशिचागुणन सर्व षमिव मधुरखभावत्वात् । ध्वजानां कैतूनामेव उन्नतिरुत्थित न तु ख्रीकानाम् उन्नतिरौडुत्य_गर्बोष्माभावात् । धनुषामेव षवनति श्चिासमयॆ गृणक्षिष ऎीनाव চরিত্র দৈবজ্ঞমুখে নিজের সৌভাগ্যবৃদ্ধির ন্তায় আগ্রহস কাবে শুনিত গুরুর উপদেশের স্থায় fক্ষা করিত, মঙ্গললাভেব ন্তায় আদর করিত ইষ্টমন্ত্রের স্তlয জপ কবিত এবং বেদের স্তায় কখনও বিস্কৃত হইত না । (র) আর যিনি রাজা হইলে পব পৃথিবীতে পৰ্ব্বতগণেবই বিপক্ষত (পক্ষহীনতা) ছিল কিন্তু লোকের মধ্যে বিপক্ষতা (পরস্পর শত্রুত) ছিল না , সুপ ও ডিঙ প্রভৃতি প্রত্যয়েরই পরত্ব (প্রকৃতির পরবৰ্ত্তিত্ব) ছিল কিন্তু লোকের মধ্যে পরত্ব পরস্পর (অনাত্মীয়তা) ছিল না দর্পণই অভিমুখে অবস্থান করিত কিন্তু প্রহাব কবিবাব জন্ত এক ব্যক্তি অপর ব্যক্তির অভিমুখে অবস্থান কবিত না , শিবের প্রতিমারই দুর্গশ্লেষ (দুর্গাপতিম ব স যোগ) ছিল বিস্তু লোকের দুর্গাশেষ (তুর্গ আশ্রয়) ছিল না , মেঘেবই চাপধারণ (ইন্দ্ৰধনু ধাবণ) ছিল কিন্তু লোকের চাপধাবণ (যুদ্ধের জন্য ধনুগ্রহণ) ছিল না , দ্বাবপালগণেরই তরবারিধারণ ছিল কিন্তু অপব লোকের ছিল না , তরবারির ধাবেরই তীয়তা ছিল কিন্তু কাহারও (१) पद्मानां जखदिव्यम् इति क्वचिदधिक पाठ । (२) प्रतिहाराणामित्यादि प्रसिधाराणामित्यन्त पाठ क्कचिम्नाति ।