পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২২২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां शुकनासवर्णानां । २०१ जरासन्ध इव घटित-(r) सन्धिविग्रह , (ख) त्रयश्बका इव प्रसाधितदुग', (ह्) युधिष्ठिर इव धर्मप्रभव , (च) सक्ाम वेट् वेदाङ्गवित्, अशेषरaज्धमण्डलैवंसार ,(२) (क) द्वहस्यतिरिव सुनुशुभ्रुीरस्य़, कविरिव द्वषुप्रवणु वशिष्ठ इव दशरथस्य, विश्वा मित्र इव रामस्य, धौम्य इवाजूशुतुशुठो , दमनक इव भीमस्य, सुमतिरिव नलस्य, (३) सर्वकाय्येष्वाहितमति (४) अमात्यो ब्राह्मण शुकनासो नामासँौत् (१) (ख) । (घ) सलिलेति । सलिलनिधि समुद्र इव महासत्त्वस्य अत्यन्शाध्यवसायस्य महासत्त्वानां मकरादिविभाज जखजन्तनाच निवास थाश्रय । पूर्णोपमा । (स) अरेति । ठरासन्ध खनामग्याती राजेव घूटतौ प्रयोजितौ सामप्रधीगपूव कधनादि नेिन विपघस्य मिीकरण सधि दियो युद्धच ती येन स भन्यव तु घुटती विति सुधिरुभयखण्डयी ஆன் மூतादृशी विग्रह_यरीर_वस्य स_! पूर्णोपमा । पुरा किख द्वहद्रथो नाम राजा पुत्राथमाराधितेन मुनिना चगड़कौशिकेनापितमास्वफलमेक पत्रौभ्यां भीत, दलौ विभज्य भुक्तवतौभ्याञ्च ताभ्याँ कालान्तरै बालशरौरखक कखण्ड़ प्रसूतम दृष्ट्वा च राजा दु खित श्मशाने न्यचिपत् चथ जरा नाम श्मशानवाविमौ क्षाचन रावली यावद्द्व तत् खम्ड़्इय चन्द्धौ तावदूष त जीवितमबाजीश्च इ`हद्रथाय ददाविति महाभारतवार्ता । केचित्तु प्रकारान्तरमिदमुपाख्यानमाचणते । (इ) त्रान्बक इति । त्राब्जक शिव इव प्रसाधितानि निष्पा>ितानि दुगैणि येन स पचे प्रसाधिता भखङ्गता दुर्गा पाव तौ न स । पूर्णोपमा । (घ) युधौति । धष्माणां पुण्यानां प्रभवी यागादिना उत्पतिय आत् स पचे धर्मात् प्रभव उत्पतिय ख स । पूर्णोपमा । युधिष्ठिरस्य धर्मादुत्पत्तिकथा महाभारतेऽनुसन्धया । (क्र) संकलैति । शिक्षा कल्यो व्याकरण निरुज्ञ छन्दस चिति । ज्योतिषामयगञ्चव वै प्लानि बदति षट ॥ भशषे समस्त राज्यमण्डले एकोऽदितौय_सार, वह सव गुणकरवादि त भाव । (ख) झन्छेति । त्योभनी नासैौरी वैौर इति सुनासीर ংস্থায় । व्रङ्खुवा सुनासौर पुरुहत पुरन्दर ! इत्यमर । इषपव ण खनामप्रसिद्धस्यासुरराजस्य कवि शृकूचुर्युइव । भजातणवायु धिष्ठिरख । भौमख विदर्भाधि पतैद मयन्तोपितु । धाहितमति रह्यापितबुद्धि । शुकस्यव नासा नासिका यस्य ति स । সমগ্র পৃথিবীর ভার বহন করিতে সমর্থ তিনিও তেমন সমগ্ৰ পৃথিবীর শাসনকায্যের পরি চtানা। সমর্থ ছিলো , (ঘ) সমুদ্র যেমন মকর প্রভৃতি বু ও জলজন্তুসমূহের আশ্র্য, তিনিও তেমন অত্যন্ত অধ্যবসায়ের অ শ্রয় ছিলেন , (স) জরানামে রাক্ষসী যেমন জরাসন্ধের শৰীরের দুই খণ্ড সঙ্ঘটিত করিয়াছিল, তিনিও তেমন যথাস্থানে সন্ধি ও বিগ্রহ সঙ্ঘটিত করিতেন (ছ) মহাদেব যেমন দুর্গার ভূষণক্রিয়া সম্পাদন করিতেন তিনিও তেমন নানা স্থানে দুর্গনির্মাণক্রিয়া সম্পাদন করিতেন , (ক্ষ) যু ধষ্টির যেমন ধৰ্ম্ম প্রভ৭ (ধৰ্ম্মরাজ হইতে উৎপন্ন) ছিলেন তিনিও তেমন ধৰ্ম্মপ্রভব (যাগাদিদ্বারা ধৰ্ম্মের উৎপাদক) ছিলেন । (ক) আর তিনি সকল বেদ ও বেদাঙ্গ জানিতেন এব সমস্ত বাজ্যেব মধ্যে অদ্বিতীয় প্রধান ব্যক্তি (१) प्रकटित । (२) मङ्गख कसार । (२) दमनक इव नलस्य । (४) चप्रतिछ्तमति । (५) अभवत् । २६