পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৩৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाद्यायाम् श्रनपत्यताविषाद । २१३ लतेव पादपस्य, (१) कुसुमीञ्चतिरिव (३) सुरभिमासस्व, चट्रिकेव चन्द्रमस , कमलिनोव सरस , तारवापड तिारिव (३) नभस , इ समालेव मानसस्य, चन्दनवनराजिरिव मखयस्य, फणामणिशिखव शषस्य, भूषणमभूत् त्रिभुवन-विस्मयजननौ जननोव वनिता विश्वमाणा सकलान्त पुरप्रधानभूता महिषो विलासवती नाम (क) । एकदा च स तदावासमुपगत ( ) ता चिन्ता स्तिमित दोन दृष्टिना (४) शीकमूकेन परिजनेन परिष्ठताम, आरादवस्थितँख ध्यानानिमिषलोचनो कञ्च किभिरुपास्यमानाम्, अनतिदूरवत्ति नोभिखान्त पुरद्वडाभिराश्खास्यमानाम, प्रविरखान्नुपाताद्रॉछात ( ) दुकूलाम्, अनलड़,तार, वामकरतल विनिहित सुख .یہ سچ یہی ہی حبیہ ھم تیر احمر प्राङट्झालीतीलचणा मालेव । वैला तौरमिव । अदलेखा दालशखरंखेव ! सुरमिमासस्य च बस्य सुसूर्मीव्रति पुष्यसमृहिरिब । मानसस्य तदाख्यसरोवरस्य । अलयस्य तदाख्यपव तस्य । शेषस्य यनन्तनागस्य फणाया थी मणिरतस्य शिखा दौप्तिरिब । त्रिभुवनविधायजननैौ रुपहावभावादिनेति भावः । वनिताविश्वमाणां स्त्रौजाते वि खासान जननौ प्रसूतिरिव सव विश्वविश्वमाकरत्वादिति भाव । सकलेषु यन्त पुरषु यन्त पुररमपौषु प्रधानभूता । थन मालीपना जात्युत्मचा चानयोरङ्गाङ्गिभावेन सरूर । विखासी विश्वम भखा भदौति म५सायां मतुप । (ख) एकदति । एकदा च स राजा तस्या विलासवत्या भावास भवनमुपगतस्तां विखासवतैौमवन्ध्र तां ददशे त्यन्वथ । चिन्तया कि कत्त व्यतामावनया स्तिमिता निश्वला दौमा कातरा च दृष्टिय स्य तेन प्लीकेन लहिष्या विषादजनितेनेत्यथ मूकी नि अब्दस्त न । भारात् निकटे । ध्यानेन तत्काखकतव्यताभावनया भनिमिषे लोचने येषां * कघुकिभि अन्त पुरचरी द्वह इत्याद्युक्तलचण स्रौग्निचक । धविरलेन घनेन भन्नुपातेन थार्द्रॉक्कत दुकूल वसन यस्यास्ताम् । वामकरतले विनिहित स्थापित मुखकमख यया ताम् । असयता भवद्धा अतएव चावुखा इतस्ततो विचिप्ता भलका कुटिलकुन्तला यस्यास्ताम् । मुनिविड़ायां दृढाथा पर्यद्धिकायां तुद्रखट ायाम् उपविष्टा ताम्। दैवी क्कताभिषेक भार्याम् । বৃক্ষেব, পুষ্পসমৃদ্ধি যেমন চৈত্রমাসের, জ্যোৎস্ন। যেমন চন্দ্রের পদ্মিনী যেমন সরোবরের নক্ষত্ৰশ্রেণী যেমন আকাশের ২২সশ্রেণী যেমন মানসসবোবরেব, চন্দন বনশ্রেণী যেমন মলয়পৰ্ব্বতের এবং ফশাস্থিত মণির প্রভা যেমন অনন্তনাগের অলঙ্কারস্বরূপ সেইরূপ নিরূপম সৌন্দর্ঘ্যে ও ভাবভঙ্গীতে ত্ৰিজগতের বিস্ময়কারিণী এবং স্ত্রীজাতিব সমগ্র বিলাসভঙ্গীর জননীব গুণয় ও অন্ত পুরস্থ সকল রমণীগণের মধ্যে প্রধান, বিলাসবতী নামে মহিষী মহারাজ তারাপীড়েরও অলঙ্কারস্বরূপ ছিলেন। (খ) একদা মহারাজ তারাপীড, বিলাসবতীয় গৃহে উপস্থিত হইয়া দেখিলেণ—মহিষী বিলাসবতী বামহস্তভলে মুখকমল সংস্থাপনপূর্বক দৃঢ় অথচ ক্ষুদ্র একখানি খাটের উপরে বসিয়৷ (१) कलयपादपस्य । (२) पुर्योढ़गतिरिक् कुसूोढ़गतिरिव । (३) तारापङ किरिव तारकप्रङ किरिव । (४) तदाबासग्त । (५) दिमितङ्गटिणा । (६) विन्दुपाताद्रॉछत । (९) रुदसैंौं ।