পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৫৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां राईोगभवार्तावगम । १३३ अथ तस्या सवपरिजन (१) प्रधानभूता सदा राजकुख-सवासचतुरा सवदा च (२) राजसचिकर्ष-अगस्त्रा सव मङ्गलकुशला कुलुबुङ्गु गुम. मद्रुतुरिका (३) प्रशस्ते दिवसे प्रदोषवलायामभ्यन्तराख्यान-मण्ड़पगत गन्धतेलावसेवा (४) उवलित दोपिकासरस्त्रपरिष्ठतम् (५) उडुनिकर मध्यवन्ति”नमिव ऎौण'मालीशशिनम् उरगराज फगा (६) मणि-सहस्रान्तरालखितमिव नारायणम्, मूर्दावभिन्ने ? प्रधाननरेन्द्रे (०) परिमित परिष्ठत ", अनतिदूरावखितपरिजनम, अनन्तरमुत्तङ्गवेत्रासनोपविष्टन धौतधवलाग्बरपरिधानेन नाखुखणवेषेण (८) जलनिधिनेवागाधगाग्र्भीययो"ण समुपारुढ बिश्वश्वनिभ रास्तास्ता कथा शुकनासेन सह (e) कुर्वाणम्, भूमिपालमुपसृत्य रह कण मूले विदित (१०) विलासवती गभष्ठत्तान्तमकार्षीत (घ) । (ध) भधेति । अथ कुलवईना रहों भूमिपालमुपसृत्य विखासवतौगभ इतान्त विदितमकार्षीदित्यग्वध । राजकुले राजग्टई सवासैन भवख्यानेन चतुरा सव कार्याणामवसराभिघ्ना राज्ञ सन्निकर्ष ऽपि सन्निधावपि प्रगला धृष्टा तथा सव मङ्गलेषु सव विधशुभकाथ्र्य पु कुशला निपुणा । महत्तरिका शूद्रजातीया दासौं । शूद्र स्नात् ロー引_リ टी मइतत् । इति त्रिकाण्डशेष । भभ्यन्तराखानमण्ड़पगत मध्यवति समामगड़पखितम् । गन्धतलानाम् भवसेकेन प्रचेपण ज्वलितानां दीपिकानां प्रदौपानां सइस्रण समूहेन परिवेष्टितम् । अतएव उड़,निकरस्य नचवसमूहस्य मध्यवति न पौण मासौशशिनमिव स्थितम् । उरगराजख सहस्रमस्तकख अनन्तनागख यन् फणामणैौनां सइस्र तस्य थन्तराले मध्य स्थित नारायणमिव । यत्रोपमयो पररश्नरनिरपेषतया ससृष्टि । परिमित रख्यसख्यक मृज़ाँवसृिता कृताभिषेकै प्रधाननरेन्द्र श्रेष्ठ भूपति म । अनतिदूरे भवखिता परिजना परिचारका यख तम्। अनन्तरम् भदूर खान प्राप्य उतुङ्ग अत्युयो वैवासने उपविष्टन धौत प्रचलित धवलम् बल्बरं ५स्त्र परिधानम् षधी; एक यस्य तेन मायुल्वषी नायुज्ज्वजी वेषी यस्य तेन जलनिधिना समुद्र एव चगाधम् भन्य रज्ञयम् भतलस्यशञ्च गान्भीय धीय गभीरता च यस्य तेन । भव पूर्णोपमाखडार । समुपाख्ढ़ समुत् पन्न विप्रभुनिभ री विश्वासातिशयी यासु ता ताता विविधा इत्यथ कथा भालापान् । भूमिपाल राजान तारा पौडम् । रइँ गुह्यम् अन्व रश्रान्य यथा खान्तथा । (ঘ) তদনন্তব তাহাব পবিজনবর্গের মধ্যে প্রধান সৰ্ব্বদা রাজগৃহে বাস করায়ু মুচতুর এব বাজার নিকটেও প্ৰগলভস্বভাব ও সকল প্রকার মঙ্গলকা ্যে নিপুণ কুলবর্দ্ধনানামে শূদ্ৰজাতীয় কোন দাসী কোন প্রস্ত দিনে প্রদোষকালে মধ্যবর্তী সভামণ্ডপে উপবিষ্ট বাজার নিকটে উপস্থিত হইয় তাহাব কাণে আস্তে আস্তে রাণী বিলাসবতীপ গর্ভবৃত্তান্ত নিবেদন করিল। তখন বাঞ্জার সকল দিকে সুগন্ধি তৈলস সিক্ত বহুতর প্রদীপ জ্বলিতেছিল সুতরাং নক্ষত্রসমূহের মধ্যবর্তী চন্দ্রের স্থায় এব সাম্রশিরা অনন্তনাগের সহস্রস খ্যক ক্ষণ (१) सव सेवकवगै । (२) सदा च । (३) महान्त पुरिका सा । (४) अभिषेक । (५) परिवारम्। (६) फण । (७) नरैन्द्र परिष्ठतम् । (८) अनुख्वणवेषेण । (५) क्वचित् सहग्रव्दी न दृश्यते । (१) विदितविलासवती । ३०