পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৭৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ शुकनासपुंत्रजकीत्सव । २५७ मिव दर्शयता, (ट) पर्ययस्त मृदित कण पल्लवेन, (ठ) परसाराङ्गद सच्चट्टदष्टपाटितीत्तरीयाशुकेन, (ड) श्रमजल-धौताङ्गराग रञ्चित चीनवाससा, (१) (ढ) किञ्चिदवशिष्ट तमालपत्रण, (ग) विलसद्दारविलासिनीहसितैरुब्रिटू-कैरव-वनानु कार प्रथयता, (त) सरभसवलगन-(२) ख्वलल्लोख हारखतास्फालित-कुचख्यखेन, (थ) सिन्दूर तिलक-लुलितालक (३) लेखेन (द) विप्रर्कोणपिष्टातक प्राश पुस्त्रपिञ्चरित-(४) केशपाशेन (ध) प्रगृत्य विकल (५) मूक-कुञ्ज-किरात वामन-वधिर مہین۔ -پہ**مہچا- مریخ مسعه (ट) ऊर्शेति । ऊईॉक्कत रुतीखित उत्तानतलरुन्धुखतल करपुट करण चनिखशुलितां वायुना पातिताम् भाकाशगङ्गाया कमलिनौ पद्मिनौं दशयतेव तादृशइस्तीतीलनादिति भाव । अत्र क्रिधीत्य चाखडार । (उ) पर्यस्तति । पथ्र्यस्ता भादौ गमनसमा मात् भूमौ पतिता मदिता अनन्तर जनचरण वि दलिता क्षण पल्लवा कर्णाभरणौभूतकिसखयानि यस्य तेन । (ड) परस्परैति । परस्यरम् अङ्गदकोटिभि केयराग्र सघट्ट न घष गैन दष्टानि चादौ विद्यानि अनन्तर पाटितानि क्लिन्नानि उत्तरीयशुकानि यस्य तेन् । (ट) अमेति ! श्रमजलँध मंजलंधौ ता ये भद्रराग भन्न विलेपनान कुखुमादीनि तँ रञ्चितानि टोन् BBB BBBBB B BBS BB BBBB BBBBBBBBBBS DD DD S (ण) किञ्चिटिति । किञ्चिदख्यमात्रम् अवशिष्ट तमाखपत्र तिखक यस्य तैन अधिकन्तु अनसभाद्ददैव विलुप्तमिति भाव । तमाजपश्च तिष्जकॆ तषेिऽछ्' पत्रक्षेपेि च । ति हॆमचन्द्र । (त) विलसदिति । विलसन्तौनां सविलास गच्छन्तौनां वारविखासिनैौनां वश्झानां इसित हाँसै उब्रिद्रस्य विकसितस्य करक्षवनस्य कुमुद्क्षाननस्य षशुक्षारमनुकरणं प्रथयता प्रकाश्यता कविस्रमथवश्यात् इास्यस्य श्व तल्वादिति भाव । आर्थोयमुपमालद्धार । (थ) सरभसैनि । सरमस सबैग यत् वस्तानमास्फालन तेन रुखलन्तीमि खख्यानात् श्वश्यन्तौभि जीखाभि हारलताभि भास्काखित श्रृंट कुचस्ह्यानं यस्य तेन । (द) सिन्दूरैति ! सिन्दूरतिलकेषु लुलिता गमनसन्ध्र मात् लुण्ठिता अलकरैखा चण कुन्तलराजिय स्य तैन । (ঠ) লোকের স ঘর্ষে কর্ণেব পল্লব পতিত হইয়া পদদলিত ইতেছিল (ড) পরম্পর স ঘর্ষেব সময় একের কেযুবেৰ অগ্রভাগ অপবের উত্তরীয়বসনে বিদ্ধ হইয়া সহ ছিড়িয়ু ফেলিতেছিল (চ) অঙ্গে লিপ্ত কুঙ্কুমপ্রভৃতি, ধৰ্ম্মজলে ধৌত হষ্টয়া স্বগ্ন বস্ত্রগুলিকে রঞ্জিত করিতেছিল, (৭) লোকের ঠেকাঠেসিতে গায়ের তি ক ( গোন্দানি পভৃতি ) অল্পমাত্র অবষ্টি ছিল (ত) তাহাব সবিলাসগামিনী বাবাঙ্গনাগণের হস্তে প্রস্ফুটিত কুমুদ্রবনের অনুকরণ করিতেছিল। (থ) বেগে আন্দোলন কবীয় স্বস্থানচ্যুত চঞ্চল হারলতাদ্বারা তাহাদের স্তনমণ্ডল তাড়িত হষ্টতেছিল (দ) খোলা চুলগুলি আসিয়া সিন্দুরতিলকের উপর পডিতেছিল (ধ) আবববাশি নিক্ষেপ করায় কেশকলপি পিঙ্গলবর্ণ হইতেছিল, (१) नवौनवाससा । (२) चलन । (३) खोलितालवा । (४) पांशृपिञ्चरित । (५) प्रवृत्तकख प्रवृत्तबिकल प्रहतकल । ३३