পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৭৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५५८ क्षt६ंबरी \ पूर्वभागे जड-जन-पुर सरेण, (न) उत्तरोयाशुक-ग्रीवावबच्चावछष्ट विडम्वित (१) जरत्कच् कि कदम्बकेन, (२) (प) वीणा वेण, सुरज कास्यताख-खयानुगतेन (२) (फ) बाल-भधुरसुद्गायता, (ब) इष निभरतया मत नेव उन्झक्त नेव ग्रहग्टहीर्तनेव व्यपगत-(४) वाचयावाच्यविवेकेन (५) नृत्य-गीत क्रीडा (६) प्रसज्ञानान्त पुरिकाजनैन, (भ) प्रचलित (७) मणिकुण्डलाइत (८) कपोलभित्तिना च विघणमान (घ) विग्रेति । विप्रवौर्णेवि चिर्म पिष्टातकपशपुन्न पटवासचरा निकरै पिच्चरिता पिङ्गलवर्षौंक्कता कैज्ञएपीशा वसा तेल ! (ग) प्रथ त्यति । प्रण त्य % विशेषनत नेन विकला विद्रला मूका कुञा किराता क्कशदैडा वामlk कखयरोरा बधिरा जड़ा नितान्तनिबाँधाय जना पुर सरा अग्रगामिनी यस्य तेन । (प) उतरौयेति । उत्तरौयांशुकै ततदुत्तरौयवसन यौवासु गलेषु चादौ बद्ध वायुग्रेरणया यदृच्छावशात् ६थमितम् षगतिरश्च श्रवक्ष्टम् धानम्दृविह्वलतया तट्नवधानम् गतिवेगादाक्ष्टम् चतएव विजृम्बित प्रवह्य`हरणण भूमौ पातनीपक्रमेण च विद्रलौञ्जत जरतामतिद्वद्धानां कचुकिनाम् भन्त पुरचरविप्राणां कदग्वक समूहों येन तेन । चत्र खंभावीतिारखडार । जर१पर्दनातिवाईकधबोधनाव्राधिकपदत्वदोष । (प) वीणति । वैौणा वेण मुरजी स्वटङ्ग काँखताल करताख तेषां खय शब्दसाम्य तदनुगतेन तदनु सारैण चजितेन । (व) कलेति । कखमरूफ़ट मधुरञ्च यथा स्यात्तथा उटूगायता उच्च खरैण गान कुंव तां । (भ) ऋष ति। इष निभ रतया चानन्दपरिपूण तया मन नेव मद्यपानजनितमनतायुक्त नेव उन्मत नैव उन्मादरीगयद नेव तथा ग्रइग्टईौतेनेव भूताविध्न जनेनेव व्यपगती विनष्ट वाच्यावाच्ययीव ताब्यावक्तव्ययी विवेकी विवेचन वस्य तेन वाच्यमपि वदता भवाच्यमश्नौखादिकमपि वदतेत्यथ । अन्त पुरिकाजनैण भन्त पुरस्थरमणौ गयेन । अत्र नालोपमालदार । केचित्तु, उत्प्र चामाचचते । (न) प्रचखितेति । इत प्रभृति ढतौयान्तपदानि वच्यमाणस्य राजपरिजनेनेत्यख विशेषणानि । प्रचखित भषिकुखख भाइता कपोखभित्तयी गख्खखानि यस्य तेन । विधण मानानि चान्दोलितानि कर्णोत्पलानि यस्य (ন) মৃক কুজ ক্ষীণদেহ খৰ্ব্বকায় বধির ও নিৰ্ব্বেধ লোকগুলি উদ্ধত মৃত্যে বিহ্বল হইয় অগ্রে অগ্ৰে যাইতেছিল (প) কোন কোন বর্মণীর উত্তরীয় বস্ত্র কোন কোন বৃদ্ধ কফুর্কীর গলদেশে বদ্ধ হইয়া গেলে পর তাহ আকর্ষণ করায় সেই কষ্ণুকিগণ নিতান্ত বিড়ম্বন পাইতেছিলেন , (ফ) তাহারা বীণা, ব শী মুদঙ্গ ও করতালের লয় অনুসারে পা ফেলিয়া যাইতেছিল (ব) উচ্চৈ স্ববে অস্পষ্ট ও মধুর গান করিতেছিল (ভ) আনন্দে পরিপূর্ণ হওয়ার কখনও মত্তের হয়, কখনও উন্মত্তের ন্তায় এবং কখনও ভূতবিষ্টেব স্তায় হইয়া বচা কথাও বলিতেছিল অনেক অবাচ্য কথাও বলিতেছিল এব নৃত্য, গীত ও খেলাতে ব্যাপৃত হই, চলিতেছিল । _ () রাজার পরিজনবর্গও তাহাব পশ্চাৎ পশ্চাৎ যাইতেছিল, তাহদের মণিময় কুওগ (i) ৰিৱৰিন। (२) कदल * (३) चतुयातन । (४) अपगत । «Άκωναν (१) विवेकैनेव । (६) वृतक्रौड़ा । (७) प्रचख । (८) उदूघट्टित ।