পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

श्रामैौदशेष नरपति शिर समथ्र्यच्चि त-शासन पाकशासन द्रुवापर (क) चतुरुदधि माला-मेखलाया भुवो मर्ता (ख) प्रतापानुरागावनत-समस्त सामन्तचक्र (ग) चक्रवतिलचणोपेत (घ) चक्रधर इव करकमलोपलच्झमाण शुड (क) अथेनानी कथामारभते भासैौदित्यादिना । चासौंदति क्रियापदस्य राजा शूद्रको नाम इति बक्यमाश्क्ाप्त पदेनान्वय । धश्ष वक्षख नरपतिभि भूपतिभि क्षति मि शिरीभिमतश् चारिष' चमभ्यषि त। सञानेन ग्य्हाँत शासनम् भादैो यस्य स अतएव थपरा दैवराजादन्यो हितौय पाकशासन इन्द्र द्रव । पाक जामासुर शासितवान् दमितवानि त पाकशासन । भत्र भावाभिमानिनौ वाचया द्रव्यीत्प्न थाखडार शासनपदाद्वत्त य झकच्च इत्यनयीरैकाश्रयानुप्रवेब्ररूप सरुर । न च मासनपदाद्वतखाँटानुप्रास इति वाच्य भक्यार्थकत्व कैवखतात्पर्यती भेद एव तदङ्गौकारात् चत्र शु झुक्याथ खापि भेदात्। (ख) चतुरिति । चतुर्धा भूमण्ड्खस्य चतश्ठषु दिक् खितानाम् उद्धधौलां सागराषां माखा पखं नििरैष मेखला काचौं यस्याक्षस्था भुर्वी वसुधाया भर्ता पति । भत्र सीपु लग्राभ्याँ पृथिवोशूद्रकयोर्नायिकानायकब्यवहारसमारोपात् समासो तारलडार एव न त्व कदैअविवत्ति रूपकम् तत्कारणन्तु साहित्यदप ण समासाक्तिप्रस्तावे समनुसन्धयम् । (ग) प्रतापेति । प्रतापानुरागाभ्या काषदच्छजतजीवात्सख्याभ्याम् ध्वगत_१्रौभ्रत संमदत खेदख सामन्तचक्रम् अधिक्कतराजसमूहो। यस्य । एर्तन न केवल तस्त्र प्रजामण्डल प्रभावबगादोभूतमासीन् ोकन्तु तदीयवात्सख्यवशादपी त सूचितम् । (घ) चक्रति । चक्रवति खचण साब्व भौमचिङ्ग करतलरक्तिमादिभि उपेती विशिष्ट । तथा च सामुद्रके भीतरता करा थख ग्रथिताह खिको मृदु । चापारू,ग्रादित सोऽपि चक्रवर्ती भवेदछ,बम् ॥ (ड) चक्रति । चक्रधक् शक्रपा णवि फरिव करकमले पाणिपद्मतल उपलच्यलाच दृग्ग्नमान मङ्गचक्र खाञ्छन शब्लचक्राष्ठतिरैखारूप चिङ्गम् अन्यत्र तु वास्तविक श्रङचक्ररूप विज्ञ यस्य स । (ক) দ্বিতীয় খন্ত্রের স্থায় শূদ্র নামে এক রাজা ছিলেন। সমস্ত রাজগণ র্তাহার আদেশ সগৌরবে শিরোধাৰ্য্য করিতেন। (খ) তিনি চারিট সমুদ্র (মালারূপ মেখল) পরিবেষ্টিত সমগ্র ভূমণ্ডলের অধীশ্বর ছিলেন, (গ) অধীনস্থ সকল রাজগণ র্তাহার প্রভাবে ও স্নেহে বশীভূত