পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৩০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ राजवाटीवणना । ఆలి. गुद्दानिवासिभिग्टच्चोतै पञ्चरकेशरिभिरुद्धारयमानम्, (अ) उन्नाख्यमार्ने काञ्चनभवन प्रभा जनित-दावानल-गङ्गेर्खौंलतारकेंश्चमद्धिर्वन-(१) हरिण कदम्ववैखँौचन प्रभया शवलोक्कतदिगन्तरम्, (ट) उद्दाम केकारवानुर्मीयमान मरकत कुट्टिम-खित शिखण्ड़ि मण्डलम्, (ठ) अतिशिशिग्र चन्द्न-विटपि च्छ्ाया निषच्च निद्रायमाणग्टइ सारसम् (ड) अन्त युरेणच बालिकाजन प्रस्तुत कन्टुक-पञ्चालिका क्रीडेन, (ढ) مسیر بیامبر धणि ताक निष्क अ इ गज इ कूजधाती कोकिलादौना कमलशब्द एव ख्यातलनात्र क६ ममव्द प्रयोगात एयातविरुड़तादीष स च गज क्लिरिति पाठेनव समाधेय ! शिखरिणां पव तानां जीवितरिव प्राणरिव गृहावासघाखे तदभ्यन्तरखचरणादिति भाव । षत्र जात्युत् चालङ्कार । शिखरिणामित्यभिधाय पुनगि रिगुह्रानिवासिभिरिति गिरि पदाभिधानादत्र उदन्वच्छित्रा भू स च पतिरप योजनशतम् इति दप पीदाद्रतवत् भग्नप्रक्रमतादीष तत्समा धानाय पुन शिखरिपदीपादाने तु कथितपदतार्टीष प्रसज्यत सुतरां तदृगुइनिवासिभिरिति पाठेनासौ समाधेय । रटौतगि रिगुहाती टहौला धानौत पञ्चरकेशरिभि पञ्चरख्धसिङ्गै उक्लास्यमानम उत्कष श शीभमाणम् राजकुलम्। (ट) उच्चास्यति । काञ्चनभवनानां खण निर्मितग्टहाणा प्रभाभिज निता दावानखशद्धा येषां त अतएव उन्नास्यमान क्षय व अडया विशषेण वस्तौक्रियमाण अतएव च नीखतारक सङ्गिध म' वनइरिणानां कदम्बर्क समूले खीचनप्रभया नयनदौप्ता शवलौक्वतानि विचित्रौक्वतानि दिशामन्तराणि यस्य तत् राजकुलम् । तेषां नयनाना मपि विचित्रत्वादिति भाव । अत्र काश्वनभवनप्रभामु हरिणाना दावानलश्वमाञ्चातिमानलड्डार तथा खैोचन प्रभया दिगन्तराणां शवखौकरणासम्बन्ध ऽपि तत्सम्वन्धीत रतिशयोतिाश्वानयोमि थी निरपेचतया ससृष्टि । (उ) उद्दामैर्ति । उद्दाम वि शाख केकारवं अनुनौयमान मरकतकुष्ट्रिमेषु ञ्चित शिखण्डिमण्डल भय र खमूेी यचिन् तं । मरक्षतुङ्गभूमौना मय राणाश्च तुल्यवय तधा तव खितानां मयं राषां प्रत्यवेणानुपशधात् केवलकैकारव रंवानुमालमिति भाव । अतएव सामान्यालङ्कारी व्यञ्थत इति वस्तुनालङ्कारध्वनि । (ड) अर्तौति । अतियिगिरासु नितान्तोतखान्नु चन्दनविटपिना चन्दनद्वचाण छायासु निषषा अबह्यिता सन्ती निद्रायमाणा ग्टइसारसा उटह्रपालितसारसपचिरी यत्र तत् । (ट) भन्तरिति । यपि चेति चाथ । अन्त पुरेगेति समुपैताभ्यनरमिति वक्षयमाणपत्रान्तर्गताया समुपेतेति क्रियाया कत पदम् तथात्र ढतौथ कवचनान्तपनानि अन्त पुरैणत्यस्य विशेषणानि । बालिकाजग प्रस्तुता आरब्धा कन्दुक ग खुक पञ्चालिकाभिव खनिर्षितपुगलिकाभिश्व क्रीडा खेला यकिन् तैन । पञ्चालिका खिया वस्त्रपुत्रिका गैौतिभंदयी । इति मेदिनौ । স্থায় ছিল সেই সিংহগুলিকে আনিয়া পিঞ্জয়মধ্যে আবদ্ধ করা হইয়াছিল তাহার হস্তিগণের মদজলের গন্ধ পাইয়া পিঞ্জবমধ্যে ঘুরিতেছিল এবং গর্জন করিতেছিল। (ট) বন্ত হবিণগণ সুবর্ণ ময় গৃহের প্রভাকে দাবানল মনে করিয়া ভীত হইয়া চঞ্চলননে ইতস্তত বিচরণকরত নয়নের দীপ্তিতে বহু স্থান বিচিত্র করিয়াছিল । (ঠ) মরকতমণিময় ভূমিস্থিত ময়ুরগণকে কেবল বৃহৎ কেকারবে অনুমান করা হইতেছিল। (ড) অত্যন্ত শীতল চন্দনতরুর ছায়াতে থাকিয়ু গৃহপালিত সারসপক্ষিগণ নিদ্রা যাইতেছিল। (ঢ) সেই বাটীর ভিতরে অন্ত পুর স লগ্ন ছিল , সেখানে বালিকায় গেড় স্থা ও কাপড়ের পুতুল দিয়া খেলা আরম্ভ করিয়াছিল , (৭) (१) भवन ।