পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৫৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वधायाँ शुकनासोपदेश । ३६१ इतरख तु (१) करिण इव शङ्खाभरणमाननशीभासमुदयमधिकतरसुपजनयति (घ) । हरति च सकल (२) प्रतिमखिनमप्यन्धकारमिव (३) दोषजात प्रदोषसमयनिशाकर द्रुव (क) । गुरुपदेश प्रशमहेतुवंय परिणाम ऋव (४) पलितरुपैण शिरसिजजालममर्खौकुर्वान् गुणरुपेण तदेव परिणमयति (ख) । अयमेव चानाखादित विषयरसस्य ते काल उपदेशस्य (ग) । कुसुमशर शर प्रहारजजरितै हि (५) جمعیسیم هجمه مسلم- س" गुरुवचग गुरीरुपदैशवाक्यम् साललनिव अभव्यख थसाधुशुनख वक्षखित कषगत सत् मच्न् एज वेदनान् उपजनयति असाधुतापगनहैतुत्वन प्रतिकूलत्वादिति भाव । उपमालद्भार । (ख) इतरस्योति । धृतरसम्न अभब्यतरख साधीस्तु गुरुवचनमिति सज्वन्ध करिणी रुतिन श्रृङ्घाभ९द भड़ाखडार इव इतिनी दृष्टिदोषोपशमनाय कर्ण शङ्गाखद्धारी वध्यत इति रौति थधिकतरम् भाननशोभासमुदय मुखसौन्दयौत्पतिम् उपजनयति इष प्रफुल्लवदनेन तच श्रवणादूग्रइग्नाचति भाव । उपमाखडार । (क) इरतौति । किच्च गुरुवचनम् प्रदीषसमयनिशाकर सूर्यास्तपरवत्ति समयचन्द्र प्रदीषसमये कि गचबा खोकस्याप्यभावादन्धकारखातिमालिन्यसन्भवताप्रदशनाथ प्रदोषसमयपदम् । अतिसखिनमपि गाढ़क्वणमपि अन्धकार मिव भतिमखिनमपि नितान्तकलुषमपि सकख दोषजात कामक्रोधादिदोषसमूह इरति उपग्रजयति । उपमालङ्कार ! (ख) गुवि ति । प्रशमहतुगु रुपर्दश पलितरुपेण शिरसिजशालममलौकुव न् बय परिणाम इव तदेव दोष णात गुणकपेण परिणामयतौत्यन्वय । तथा च प्रश्महेतुरन्तरिद्रियनिग्रहकारशीभूती वय परिणानी बाईका यथा श्रिविशशाख कैशकजापम् भ्रमरौकुव न् तदॆव श्रिविजज।ज पलितऽपेष षाईक्वगिषब्धमश्ाक्त्वंपेष परिषभक्षति तथा प्रशमहेतुगु रुपर्दशोऽपि तदैव दोषजात कामक्रोधादिकम् अमलौकुव न् विषयविशषे प्रवत गया निर्मलौकुव न् गुणकपेण परिणमयतौत्यथ । (तथा हि गुरुपदैी नाम पुरुषाण धर्माज ने कामम् दण्डंघु क्रीधम् खर्गादौ खीभम् पापाचरणे मीइम् दानदयादौ मदम् खदुण धे च मात्सर्य प्रवत्त यन् दीषानेव तान् गुणतामेवापादयतौति द्रष्टयन्। उपमालडार ।” (ग) नगूपर्दशख काखान्तरेऽपि सन्भवात् कथमिदानीमेव तवायमुद्यम इत्याइ भयमिति । न चाखादित चनुभूत विषयरस कामिनौकाञ्चनादिभोग्यपदाध गुणो येन तस्य ते तव भधयेव उपर्दग्रस्य काख । - বাক্য মঙ্গলকব হলেও অসজ্জনেব কর্ণে উপস্থিত হইলে তাহা জলের স্তায় গুরুতর বেদন জন্মায়। (ক্ষ) কিন্তু তাহাই আবার সজ্জনের কর্ণে উপস্থিত হ’লে, হস্তর শঙ্খময় কর্ণ লঙ্কারেব স্থায় মুখের অত্যস্ত শোভা জন্মায়। (ক) প্রদোষকালের চন্দ্র যেমন অন্ধকার অত্যস্ত কৃষ্ণবর্ণ হইলেও তাঁহাকে বিনষ্ট করে, সেইরূপ গুরুর উপদেশ, নিতান্ত কলুষিত হইলেও, কামক্রোধাদি সকল দোষসমূহকে বিনষ্ট কবে। (খ) বাৰ্দ্ধক্য যেমন কেশসমূহকে নিৰ্ম্মল করত ক্রমে শুক্লরুপে পরিণত করে সেইরূপ অন্তরিস্ক্রিয়দমনেব কারণ গুরুর উপদেশও সেই দোষ সমূহবে ই নিৰ্ম্মল করত ক্রমে গুণরূপে পরিণত কবে। (গ) তুমি এখনও কোন ভোগ্য পদার্থের রস অমুভব কর নাই , সুতরা এই ই তোমার উপদেশের সময় , (ঘ) কারণ, কাম (१) च । (२) अपहरति च सकखम् हरयति । (३) अतिभलिनमन्धकारभिव । (४) झञ्चित् वध पद गाति । (५) झषित् शिष्दी ग्राति । 8t