পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৬০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथायाँ शुकनासोपदेश । २६३ तैषासुपदेष्टार (छ) । प्रतिशब्दक इव (१) राजवचनमनुगच्छुति जनो भयात् (ज) । उद्दाम-ढप-खयथु स्थगित (२) श्रवणविवराच्चीपदिश्यमानमपि (२) ते न ऋण्वन्ति (भतः) । शृण्वन्तोऽपि च गजनिमीलितनावधीरयत् (५) खेट्यति हितोपदेशदायिनी गुरुन् (अ) ७यहद्वार दाइज्वर-मूचक्कन्धकारिता विद्रला डि राजप्रछाति • अर्लोकाभिमानीनादकारीणि धनानि, राज्य-विष विकार तन्ट्रोग्रदा (५) राजलझी (५) (ट) ) न सुवणे न खण न विरचना निर्माण यख तत् भग्राम्य ग्राम्यतादोषरहित भण्ड़ादिवचनभिव्रभूतम् अतिसुन्दर मित्यथ कर्णाभरष कर्णालड़ारखरुप अप एमात्रण व चितथ्रोभाजननादिति भाव । अन्यकर्णाभरणन्तु सुवण निर्मित ग्राम्यचत्यख वशिष्टयम् । पूव बदलड़ार । थतीतल्यौतिष्तजीछेौन थालीक प्रकाशखरुप परीचाथप्रकामा निति भाव । अन्यालोकस्तु तेजखौत्यस्य व शिष्टयम् । पूब बदलड़ार । नीईगकर थकष्टजनक इत्यथ प्रजागरी जागरखरूप सव विषयेषु सावधानताजननादित भाव । चन्द्यजागरणन्तु कष्टजनकमिन्यख वंभिव्यन्। पूव वदलङ्गार । (क) विशषेणेति । एते भजलखानान्धी गुणा राज्ञां विशेषेणोपकारिण इत्यथ तथा च सत्स खड३ तेर्षा प्रभुतया मन्त्रालातिरैकसअवात् असत्सु तु अनथ बाहुख्यसम्भवार्थति भाव । ननु यतस्तै प्रभव भत उपर्दष्टारी ऽपि वहब एव सम्भवन्तौत्थाई विरंजा इति ! विरखा हि चख्या एव । (ज) ननु कथ नाम विरलास्तषामुपदैष्टार इत्याइ प्रतौति । प्रतिशब्दक प्रतिध्वनिरिव साथे क जन प्रायेण लोक भयात् राजवचनमनुगच्छति भनुसरति न तु सति सन्भवे प्रतिवदत्यपि सुतरामेव विरखा इति माव । अर्वीपमालङ्कार ! --م. سعی. (झो थथ यदि केचिङ्गयमपञ्चाय उप६ष्ट मध्यइति इत्याह्र उद्दामेति । उद्दामा विशाखा दर्पा भइद्धारा एव श्वप्रथव शोथास्त रह्यगितानि धाgतानि श्रवणविवराणि कण रन्ध रि येषां ते ते राजान । अत्र निरस्त केवजकपवामखड्रार । (अ) भङ्गो राजानो हि उपदशकाले तती न गच्छन्ति नवा वारयन्ति तत कथ न एखकौत्युच्यत इत्याइ एण्वन्तोऽपैौति । गजवत्रिमौलितेन नेवसडीचमावण अवधौरयन उपर्दशमवजानन्त । खेदयन्ति झशयन्ति सयत्रीपदै यस्यावज्ञानादिति भाव । अत्र लुप्तीपमालङ्कार । مردم يديو জীর্ণ শীর্ণ হয় না , আবার গুরুপদেশ স্থূলতার সাধক, অথচ মেদদোষ জন্মায় না, কর্ণের সুন্দর অ স্কার অথচ তাহা স্বর্ণনিৰ্ম্মিত নহে , তেজ নাই অথচ আলোকস্বরূপ এবং জাগরণ বটে, কিন্তু সে কোন কষ্ট জন্ম য় না। (ছ) এই সকল গুণ রাজাদের পক্ষে f শেষ উপকারী কাবণ, তাহদের উপদেষ্ট অল্পই। (জ) যেহেতু প্রায় সকল লোকই ভয়বশত প্রতিধ্বনির ন্যায় রাজাদের বাক্যের কেবল অনুসরণই কবিয়া থাকে। (ঝ) আবার গুরুতর অহঙ্কাররূপ শোথরোগে রাজাদের কর্ণবিবর দ্ধ হইয়া থাকে , সুতরা কেহ উপদেশ দিতে লাগিলেও, র্ত হারা তাহা শুনিতে পান না। (এ) শুনিতে পালেও তাহারা স্তীর ন্তায় নয়নসঙ্কোচ (१) एव । (२) उद्दामदपाँष पृथुखगित । (२) उपदिशमाप । (४) भवषारयति । (५) त प्राप्रटा । (९) राज्यखऔ ।