পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৬৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१६६ कादब्बरो पूव भागे विचारयति, नाचार पालयति, न सत्यमवबुध्यते, (१) न लचण प्रमाणीकरोति (द) । गन्धर्व नगरलेखेव पश्खत एव नश्ख'त (ध)। भद्माप्यारूढ-मृन्दर परिवर्ता वत भ्रान्ति जनित सखारेव परिभ्रमति (२) (न) । कमलिनी सञ्चरण (३) व्यतिकर लउन नलिन-नाल कण्टक चतव (४) न क्वचिदपि (५) निर्भरमाबभ्राति (द) नेत्यादि । परिचय न रचति चिराश्रयस्थापि परियागात् कुड्,रीऽपि नषमित्याश्च । चभिशनि सन्कुल न ईषते पर्याखीचयति तत्परित्यागेन दुष्क खावखण्वनात् दासीऽपि न वमाचरतौत्यभिप्राय । रूप सौन्दर्य गालोकयते सुन्दरपरित्यागेन कुसिताअथात् वैश्ह्यापि न व करीतीति भाव । कुखक्रम जानुवत्त ते व भपरम्परया परिरचितांइ कथमकछादन्यत्र गच्छामौति न विचारयतौत्यथ सहसैव तत्परित्यागात् क्षीरेणुरपि ग'मिति भाव । शैखा सचरिव न पश्झति दुरित्रखाप्यवखम्बलात् द्वावपि न क्षमित्याश्य । वदग्धा दाक्य ग गण ति णक्लाघ्यावयान् पान्योऽपि ग वमिति भाव । चत शाखझान नाकषयति पखितमपन्नाय मूर्खाबयथात् दाखपि ग च वीरीतौति भाष । धर्मो न धनुरुध्यते धमि्रशुरीश्वन धार्ङ्गिक नाश्यतीत्यद्य प्रायॆणाधार्मिक्षविधा श्रयात् पारावतोऽपि भवमिति भाव ! त्याग दान न भाद्रियते दानप्रायादरेण दातार नाश्रयतैौत्यथ दाट परित्यागेन क्वपणाश्रयात् विड़ालोऽपि नवमिति भाव । विशेषज्ञतां न विचारयति विशेषज्ञतापर्यालोचनया विचषण गावलम्बत इत्यथ प्रायेण वणिजामाश्रयात् भएड़ी:पि नवमिति भाव । भाचार भ पालयति श्वपाक ऋछ्रेऽपि गमनात् झषस्यपि नावमिति भाव । सत्य लाडबुध्यते प्राचष ध भर्ताश्रधात् जडापि ण निति भीतःि । श षष न प्रमाणैकरोति च।मुद्विकीझध्वजश्चाद्विक्षरबिहाद्दृिश्नेन तादृशं पुरुष जाश्रयति त।इष परिशाय जचषंौनाषजम्बनात् पधिकोऽपि न वमिति भाव । (घ) गन्धर्व ति । गन्धव नगरलेखा दृ टधमादाकाशी नगरधदृट्टश्यमाना कापि रेखा सेव इय जपप्नौ पश्झत एव पश्झन्त अनननाट्टत्य व नश्यति विलय याति । दूदभतैौवाश्वर्यमिति भाव । चत्रीपन॥खडार ! गन्धव नगरदश्य नफखमुना बइमहितायाम्- गन्धव नगरमु त्यतमापाण्डुरमशनिपातवातकरन् । दौप्त नरेन्ट्र मृत्युर्वाम:रिभय जव सव्य ॥ इत्यादि । (न) चद्यति । भारूढ़ उत्पत्री यी मन्दरपरिवत न समुद्रमन्थनवलायां मन्दराचलधण नेन भावर्ती जखधमिशन या धातिल जा भपि तवत्याबा घण न तया जनित चिरायोत्पादित संखारी धमषजनकवेगाड सखारी यस्या सा तादृशौ सतौव श्रदापि परिधमति ग्टहादृग्टइान्तर यातौत्यथ । भन्योऽपि पूव घ*यग सखारवशात् समयान्तरेऽपि घण ते । भत्र क्रिवीष्मचाखडार । (i) আর এই লক্ষ্মী প্রণয় রাখে না কুলের প্রতি দৃষ্টিপাত কবে না রূপ দেখে না, কুলক্রমের BBBB BBB BBS BB BB BBB BB B DBBB BBB BB B BSBBB BBB চায় না, ধৰ্ম্ম । গৌরব রাখে না, দান ক্তিব আদর করে না বিশেষ অভিজ্ঞতাব বিচার করে YSBD KBB BBB BS BB BBB K BB BBBB BBB BB BB BBB KSDD অনুrবণ কবে না। (ধ) আকা ে গন্ধৰ্ব্বনগররেখার স্থায় দেখিতে দেখিতেই লোপ পাইয়া যায় । (ন) সমুদ্রমন্থনে সময় মন্দয়পৰ্ব্বতেরব ঘূর্ণনে সমুদ্রে যে ঘোলা জন্মিয়াছিল, লক্ষ্মী তাহাতে ঘুবিয়া সেই স স্কারবশতই যেন এখনও ঘুবিতেছে। (প) পদ্মবনে বিচরণ করিবার (१) चतुबुध्यते । (२) श्वमति । (३) सञ्चार । (*) नाखकण्ठकेव नालकण्टकेत्य ब ।। (५) क्षचित् अपिणब्दी नाति ।