পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৭৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वधायाँ शुर्कनासोपदेश । ३e* (च) अकालकुसुमप्रसवा इव मनोहराक्कतयोऽपि लोकविनाशहेतव', (क) क#माना-r ग्नय इवातिरौद्रभूमय, (ख) तेमिरिका इवादूरदर्शिन, (ग) उपखष्टा इव चुद्राधिष्ठितभवना, (घ) श्रूयमाना अपि प्रेतपटहा इवोद्दजयन्ति, (ड) चिन्यमाना अपि महापातकाध्यवसाया इर्वीपद्रवसुपजनयन्ति, (च) अनुदिवसमापूर्वथमाया (इ) इषव इति । इषवी बाचा इव पानेन मद्यसेवनेन वद्धि त त शाम् उग्रता येषां ते परंथ प्रेरिता श्रीन्वाहिता स्रन्त विनाश्यन्ति प्रजाक्षैश् चन्चत्र तु पानेन शानपाषाणषष ऐन षड्वि १ त स्य सुषारत्व धैषां ते तथा परैण धनुषा प्रेरिता सन्ती विनाशयति लक्षयापीति शैष । पूर्णपमा । (च) दूरँति । दण्डविवेपख गुड़निचेप टूरखितान्यपि फलानि भास्वादौनौव दखविचेप यतुर्थोंपायप्रयोग दूरखितान्यपि महाकुलानि प्रशस्तव शान् शातयति नाशयति पातयति च । थायअिन्नुपाथै सति दख्प्रयोग खाणय्यत्वमिति भाष । पूर्वौपमा । (क) चकान्नेति । अकाले कुसुमप्रसवा पुष्यीदृगना इव मनोइराल्लतथैोऽपि सन्त लोकविनामस्य हेतवी दण्डप्रयोगात् कारथानि धन्यत्र तु लोकविनाश्तूचनाईतव । तथा च खूति- दुलौषविविीवाणामकाखै कुसूमीदगन । फलप्रसवयोव न्ध महीत्पात विदुबु धा ॥ पूर्णोपमा । (ख) श्झणानेति । श्झणानाग्रय इव प्रतिरौद्र परैषामेकान्तभयङ्करा भूतय सम्पटी भञ्जानि च येष ते । पूर्णोपमा । भूतिभ अनि सम्पदौ त्यमर । (ग) तमौति । तिमिरेण तदाख्यन नेत्ररोगेण संसृष्टा इति तनिरिकाख इव चदूरदशि न चपरिचामदशिन दूरख वस्तु द्रष्ट मचमाष । पूर्णोपमा । (ध) उपेति । उपसृष्टा रतिससृष्टा वाराङ्गना इव द्रुद्रनोंचलीकरधिष्ठित भवन यषां ते चन्षत्र तु चुद्र विटरधिष्ठित भवन यासां ता । पूर्णोपमा । उपस्वष्ट मथुन खा दिति निकाख्मेष । (ङ) श्र येति । प्र यमाणा प्रपि दश नादौ का कथा प्राकए माननामानोऽपि प्रतपटहा इव खतदाइकालौन ढक्काशव्दा इव उह जयन्ति । पूर्णोपमा । मृतदाइकाले पटहा वाद्यन्त इति देशविशषाचार । (च) चिनीति । ससर्गाटौ का कथा विन्यमाना थपौत्यथ महापातकागो बछाइत्या ौनाम् अध्यवसाया -ww., সকল বস্তুই যেন ধনময় দেখেন (হ) পাষণধর্ষণে মুধাব বাণ যেমন ধর্মকর্তৃক নিক্ষিপ্ত হইয় লক্ষ্য পদার্থ বিনষ্ট কবে, রাজগণও তেমন মদ্যপানে উগ্রস্ব ভাব বৰ্দ্ধিত হওয়ায় এব পরের প্ররোচনায় প্রজাবৰ্গকে বিনষ্ট করেন (ক্ষ) মানুষ যেমন ধষ্ট নিক্ষেপ করিয়া দূরস্থিত ফলও পাতিত করে রাজগণও তেমন দণ্ডপ্রয়োগ করিয়া नूहदउँौं হইলেও সংকুলসস্তুত লোকদিগকে বিনষ্ট করেন, (ক) অকালে পুষ্পবিকাস যেমন মুনীর হইলেও লোকের বিনাশ স্বচনা করে, রাজগাণুও তেমন সুন্দরাকৃতি হইয়াও লোকের বিনাশের কারণ হ য়া থাকেন (খ) শ্বশানস্থ BBB BB BBB BBB BBBB BBBB BBBB BDD BBB BBBB S BBDDK জন্মিলে লোক যেমন দূরের বস্তু দেখিতে পায় না বাজগণও তেমন পরিণাম দেখিতে পান না , (ঘ) বারবনিতাগণের গৃহ যেমন কামুকলোকের আশ্রয় রাজাদের গৃহও তেমন নীচাশয় লোকের আশ্রয় , (ঙ) মৃত ব্যক্তির দাহকালীন ঢঙ্কাশন্ধের ন্যায় রাজগণের নাম শুনিলেও সে 8ー