পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪০২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथाद्याँ चन्द्रापीडदिग्विजयप्रख्यानम् । 발e빛 पातालतलादिवोत्तिष्ठता, चरणेभ्य इव निर्गच्छता, खीच्नेभ्य इव निष्यतता, दिग्भ्य इवागच्छता, नभस्तलादिव पतता, पवनादिवोल्लसता रविकिरणेभ्य इव सणभवता, (य) प्रनपद्रतचेतनेन निद्रागमेन, अनवगणितसूये ण (१) प्रन्धकारेण, अघर्नीकालोपखिर्तन भूमिग्टह्रैण, अनुदिततारागणनिवहैन बडुखनिशाप्रदोषेण, अपतित-सलिलेन (२) जलधरसमयेन, अभ्ञान्तभुजङ्गेन (३) रसातलेन, (र) हरिचरणेनेव सवचैमानेन त्रिभुवनमखङ्घयत रजसा (ख) । (य) पातालेति । पातालतलादुतिष्ठतेव मूलादञनात् सैन्वानां चरणेभ्यो निगैच्छतेव प्रत्यकचरषखग्रत्वात् सैनिकान लीचनेभ्यी नियततेब तबापि लग्नत्वात् दिग भ्य भागच्छतेव तासु सर्वाखोव दशनात् नभरतलात् पततेव तत्र दृष्टिपथ यावद्दशनात् पवनादुल्लसता वायुत प्रादुभ वतेव सव वायुप्रवहणात् तथा रविकिरणेभ्य सभवतेव तत्रापि चष च दश लात् । एषु प्रत्येवाषाश्च निधीत्य बाजरूार । तेन च चव तो विचारिव ध्वबत इत्यखड्ारेष बर्ध्वनि ! (र) अनपेति । अनपढ़ता न विजैोपिता चेतना चौतन्व येन तेन निद्रागमेन निद्रावेश्रखरूपेण । रणसी नेत्रनिर्मौखनहेतुतया निद्रासाय्यम् अथ च वेतननापइरणातती वैश्ध्यिमिति भाव । अतएवाब चधिकारूढ़ वशिष्टयरूपकमलङ्कार । न चावगणित धरतगमनादवञ्चात सूयाँ येन तेन धन्धकारेण तिमिररूपेण । सव पदार्थावरणहेतुत्वादन्धकारसाम्यम् अथ च सति सूक्ष्य प्रादुर्भावाततो व षम्यमिति भाव । पूव वदखडार । यधर्मकाले भग्रौद्मकाले उपखितेन भूमिग्टहेण भूगर्भान्तर्गतग्टइखरूपेण । गैौष्प्रकाले हि लोक रविकिरण सन्तापश्यान्तये भूगभग्टइमात्रौयते रविकिरणनिवारणईतुतया भूगभग्टइसाम्यम् अथ च भग्रौद्मकाले उपखितत्वातती वषम्यमिति भाव । पूव बदलडार । न उदितस्तारागर"ाना निवइ यत्र तेन बहुलनिशाप्रदीषेण क्वचपचरणनौ मुखखरूपेण । निविड़ान्धकारोपगमात् झणपचरजौमुखसाम्य तारागणानुदयाथ तद षम्यमिति भाव । पूब वदखडार । ताराणामतिप्राचुर्यद्योतनाथ गणनिवहे त पर्यायशब्ददयोपादानम् । न पतित सलिख वर्षाजल यत्र तेन जखधरसमयेन वर्षाकालेन । सूर्यावरणाइर्षाकालसाम्य छटिजलाभावाय तदषव्यमिति भाव । पूव वदलडार । न धान्ता विचारिता सुजन्ना सर्पा थव्र तेन रसातलेन पातालम्वरूपेण । गाढान्धकारप्रादुर्भावात् पाताजश्चाम्य खपक्षिचरणाभावाच ततो दॊषम्यमिति भाव । पूब वदॆवालङ्ार । পরিপুষ্ট দেখা যাইতেছিল (ঘ) আর সেই ধূলিগুলি পাতাল হইতে যেন উঠিতেছিল সৈন্তগণের চরণ হইতে যেন নির্গত হইতেছিল তাহদের নয়ন হতে যেন নি স্থত হুইতেছিল সকল দিক হইতে যেন আসিতেছিল, আকাশ হইতে যেন পড়িতেছিল বায়ু হইতে যেন আবিভূর্ত হষ্টতেছিল এব স্বর্ঘ্যের কিরণ হইতে যেন উৎপন্ন হইতেছিল (র) এব সেই ধূলিসমূহ সকলেরই নিদ্রাস্বরূপ হইয়াছিল বটে কিন্তু কাগয়ও চৈতন্ত হরণ করে নাই, অন্ধকারস্বরূপ প্রত্নভূত হইয়াছিল বটে কিন্তু স্বয্যাস্তের পর প্রান্তৰ্ভূত হয় নাই , ভূতলের অভ্যস্তরস্থিত গৃহস্বরূপ হইয়াছিল বটে, কিন্তু গ্রীষ্মকালে উপস্থিত হয় নাই কৃষ্ণপক্ষের এ দোকালীপ দেখা যাইতেছিল বটে কিন্তু নক্ষত্রসমূহ উঠে নাই , বর্ষাকালস্বরূপ হইয়াছিল বটে, কিন্তু বৃষ্টি পড়ে নাই, পাতালস্বরূপ বোধ হইতেছিল বটে কিন্তু সৰ্পগণ ভ্রমণ করে (१) चनपद्वतखोचनेनानवगषितसूय च । (২) বিনম্বৰম্বল। (২) স্বগদেন।