পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪২০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कैंधायाँ जखान्चैषणम् । ४२३ मानुष मिथुनाध्यासिततटगुहामुखेन (ध) गन्धपाषाण-परिमलामोदिना, वेत्रलता प्रतानप्ररुढवेणुना (१) वखासतलेन, (न) कश्विदध्वान गत्वा तस्येव वा खास शिखरिण पूर्वोत्तरे दिगभाग जलभारालस (२) जलधर व्यहमिव बहुल-पचचपान्धकारमिव (३) पुस्रौक्कतमत्यायत तरुषण्ड़ (४) ददर्श । तच्च (५) सम्म खा दागतैन (६) कुसुम (-) रज कषायामोदिना जलससर्गशिशिरेण शैौकरिणा (८) चन्दनरस-स्यर्शन (८) प्रानिङ्गयमान द्रुव जलतरङ्गमारुर्तन, कमलमधुपानमत्तानाञ्च श्रीत्र हारिभि कलह्र साना कोोलाहल राङ्ग्यमान दूव प्रविवेश (१ ) (फ) । (P) विषमेति । विषमिषु उञ्च ववैषु शिखाच्छ् दॆषु प्रख्तरखंड़' षु उपविष्टानि औवश्वौक्षकयुगलानि षेीर् पचिमिथ्,णानि यझिन् तेन । जौव प्राणिन जौबश्चति विषनाश्नॆने त जीचिौवक्षा । औषधौवष्कारी स्यादृद्रुम। मेदेऽपि पु' ख्ययम् । प्रति मेदिनौ । (ध) वनेति । वनमानुष पा मिथुन द त्यतिभि अध्यासितानि तटगुझामुखानि पाव ियगढरदाराशि यत्र तेन । (न) गन्ध ति । गन्धपाषाणानां गन्धकानां परिमलेन सौरभण धानिी दना चाहादकारिणा । गन्धपाषाण (यु) गन्धक । प्रति शब्दकख्यदुम । वत्रलतान प्रतानेधु पुच्च घु प्ररुढा उत्पन्ना वणर्वी ३ या थझिन् तैन । क जासतलेन कलासपव तस्य नेिबईश्लील । (प) कञ्चिदिति । कच्चिदध्वान कियन्त पन्थानम् । जखधरव्य इ मेघसमूइमिव तथा वइखपधस्य कृष्ण पचस्य चपाया रात्र रन्धकारमिव निविड़तया गाढछाणवण मिति भाव । श्रत्यायत बहुस्थानब्यापि तरुषण्ड़ ०वसमूहम् । थव श्रौतोपमाइयख परस्परनिरपेचतया सस्वटि । (फ) तयति । कुसुमरजसां पुष्पपरागाणां कषाय सौरभ थामीदिना भाइ दिकारिणा कषाय सुरमौ रसे इति त्रिकाण्ड़ीष जलससर्ग ण शिशिर औतखस्र्तन शौकरिणा जलवि-दुवता तथा चन्दनरसस्य सय५ द्रव समर्पी यस्य तेन अखतरत्वमाड्तॆन बाखिङ्खयमानं 4ि । षत्र किंीत् चाखड्'ार । तरङ्ग'श्ब्दं न चाचष्याथस्या प बीधनात् পতিত হইয়া সে স্থানটা ব্যাপ্ত কৰিয়াছিল (দ) উচু নীচু পাথরখণ্ডের উপরে বহুতর চকোরপক্ষী বসিয়াছিল (ধ) পৰ্ব্বতগহবরের দ্বারে বহুসংখ্যক বনমামুষদম্পতি অবস্থান করিতেছিল (ন) গন্ধকের গন্ধে আমোদ জন্ম ৩েছিল এবং বেতের ঝড়ের ভিতবে বঁশের ঝাড় জন্মিাছিল (প) স্ক্রপীড় সেই কৈলাসপৰ্ব্বতের নীচ দিয়া কিছু পথ অতিক্রম করিয়া সেই কৈলাসপব তেবই পূবে ভর কোণে জলভাবে মন্থব মেঘসমূহের স্থায় -ব কৃষ্ণ পক্ষের রাত্রির অন্ধকারের স্তায় কৃষ্ণবর্ণ বহুস্থানব্যাপী ও পুঞ্জীকৃত বৃক্ষসমূহ দেখিতে পাইলেন। (ক) পুষ্পরেণুর সৌরভে আহলাদজনক জলস স্পশে শীতল জলবিন্দুবাই এব চনানরসের ন্তায় শীতলস্পর্ণ সম্মুখ হইতে আগত জলতরঙ্গের বায়ু তাহাকে যেন আলিঙ্গন করিতে লাগিল এৰ পদ্মের মধুপানে মত্ত কলহ সগণের মুমধুর কোলা ল তাহাকে যেন আহা করিতে লাগিল—এই অবস্থায় চন্দ্রপীড সেই বৃক্ষসমূহমাধ্য প্রবেশ করিলেন। _ to নালৰনার (२) जखमाराखण्णल ! (३) बहुलघपा । (४) विविधतरुषण्ड़ । (५) तच । (६) सन्मुखागतेन । (७) कुमुद ! (=) शिशिरणैौकरिया । () रससमस्यभ न ! (१) विवेश ।