পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪২৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाम् अच्छीदसरोवणना । t}Հ Տ भग्न देवताच्चन-क्रमलम्, (१) (ह) सहस्त्रण सप्तर्षिमण्डलस्नानपवित्रैोक्कतम, (क्ष) सवदा सिड बधू-धौत करुपलता-वल्कन पुखोछतोदकम, (२) (क) उदकक्रीडादंोइदागतानाञ्च যয়ন্ধৱান पुरकामिनोना मकरकेतु-चापचक्राछातिभिरतिविकटैरावतिभिनाभिमयड़लगपोतसलिलम, (ख) क्वचिद्दरुण छसोपातकमलवनमक्रुदम्, (३) (ग) क्षचिहिग्गज मल्जन-जजरित जरकृणालदण्डम्, (४) (घ) वाचिन्नयम्बक द्वषाण कोटि (५) खण्ड़ित तट-शिलाखण्ड़म् (ड) वाचिद्यम दैछा षष्टिस इस्त्रक विविशेष तषा कदम्बकैन समूहैन क्कता सन्यीपासना यत्र तत्। तथा च महाभारतम अथापश्यदृषौन ऋखानङ्गष्ठोदरवश ण । पलाशद्वतिकामका सस्तिान् वइत पथि ॥ (६) बझुण र त । सलिले भवतौण या सावित्रया ब्रश्नपत्रा मग्रानि दैवताच्च नस्य कमलागि यअिन्। तत् । (घ) सङ्गीति । सहस्रण सप्तषि मण्डलस्य खानेन अवगाहनेन पविबौक्कतम्। (क) सव देति । सिङ्गानां दैवयोनिविशषाणां वध मि धौत करूपलतावरकल पुणौक्वतानि पबित्रौछातानि उदकानि जलानि यख तत् । (ख) उदकेति । किञ्च उदकक्रौड़ादीहट्रेन अलकैलौच्छ्या भागतानां गुह्यकैश्वरस्य कुवरस्य चन्त पुर कामिनौनां मकरकेतीमदनस्य चाचचक्रस्य मगड़लौठ्ठीतधनुष प्राकृतिय षां त भतिविकट नि तान्तगभीर श्रावताँ वसुखाकार एषामसौति त नाभिमण्डल थापौतानि अभ्यन्तरगतीक्कतानि सलिलानि यस्य तत्। अत्र आर्थीपमा लद्वार । मकरकेतुपर्दन नाभौनां कार्मीद्दौपकत्वसूचनाब्राविशेषाख्यदोष । (ग) कचिदिति । वरुणस्य इंसस्तदाइन इस उपात्ता ग्टईौता कमलवनख मकरन्दा मधु.नि यझिन् तत् । (घ) कचिदिति । दिग्गजाना मज्जनेन भवगाइनेन जज रितान्हिव्रभिद्रा जरन्त परिपाकात् खय जीर्णा मृणालदण्डा यझिन्। तत् । (उ) क्वचिदिति । व्रjस्वकद्वषभेण शिवहषेण विषाणकोटिभ्या एङ्गाग्राभ्यां खण्ड़िता भग्नास्तटशिखाखखा यस्य तत् । মুনিগণ অনেক বার সেই জলে সন্ধা কবিয়াছিলেন । (হ) সাবিত্রীদেবী জলে নামিয়া দেবতাপূজার জন্য বহুবার পদ্ম ভাঙ্গিয় নিয়াছিলেন। (ক্ষ) সপ্তর্ষিগণ সনেক বার অবগাহন করিয়া তাহার জল পবিত্র কবিয়াছিলেন । (ক) সিদ্ধগণের স্ত্রীগণও সৰ্ব্বদা কল্পলতার বস্কল প্রক্ষালন করিম্বা সেই জল পবিত্র করিয়াছিলেন। (খ) কুবেরের অন্ত পুরবাসিনী রমণীগণ জলকেলি করিবার অভিলাষে সেই সরোবরে আদিতেন অতিগভীর এবং কাম দেবের মণ্ডলীকৃত ধযুব স্থায় বস্তুলাকাব তাহদের নীতিমণ্ডলে সেই সরোবরের জল প্রবেশ করিত। (গ) সেই সরোবরের কোন স্থানে বরুণের হ সগণ পদ্মবলের মধু পান করিত। (ঘ) বোন স্থানে দিগ হস্তিগণ অবগাহন করিবার সময়ে পুরাত । মৃণালগুলিকে ছিন্ন ভিন্ন করিত। (ঙ) বোন স্থানে শিবের বৃষ শৃঙ্গের অগ্রদ্বারা তীরের প্রস্তরখণ্ডগুলি ভাঙ্গিয়৷ (१) कमलसहस्त्रम् । (२) पुणोदकम् । (३) इसाक्रान्तविकचकमजवणषण्डम् इसाक्रान्तकमखमकरन्दम् । (४) मृणालजाख्दण्डम् । (५) थवजष्ठषभविषाणकोन्यड़ ।