পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫২৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ኳo¢ कादम्बरो पूर्वभ गे BA शरेण ताद्यमानम (ष) प्रतिबहल वनामीद मत मधुकर निकर भङ्गार-निखर्न (१) डुङ्गारेरिव दक्षिणानिलेन निभत्स्यमानम, (स)मदकल कोकिल कुल कोखा हलो वसन्त-जय शष्द कलकलैरिव मधुमासेनाकुलीक्रियमाणम (इ) प्रभात चन्द्रमिव पाण्ड्रतया परिर्होतम , निदाघगङ्गाप्रवाहमिव क्रशिमानमागतम , अन्तगतानल चन्दनविटपमिव स्वायन्तम , (च) अन्यमिव, अदृष्टपूर्वामिव, अपरिचितमिव, जनआन्तरमिर्वोपगतम ,(२) रुपान्तरेणेव परिणतम., (क) आविष्ट मिव महाभूताधिष्ठितमिव ग्रहग्zहोतमिवीनप्रत्तमिव कृलितमिवान्धमिव वधिर उपरि पत िचम्पककुट मलसाडामानभिव । अत्रापि प्रथमा वाद्या जात्युन्मचा इितौय च प्रतीयमाना क्रियीत् प्रेंचा अनयारद्वाब्रिभावैन सढर । (स) भतौति । दचिरणनिलेन कर्वा इडार रव भत् सनसूचकखकौयडू शब्द रिव भतिबइलेन अत्यन्त प्रचुरैण वनामोदैन वन्यसौरमेण मतस्य मधुकरनिकरस्य भ्रमरगणख भढारनिखन क्रण निभल् स्यमानमिव । षश्च इदाराणां यव्दचन गुणत्वात् प्रथमा वाच्या गुणीत्म चा परा च प्रतीयमाना क्रियीत्य चा भनयरपि पूव वत् सड़र । (क) मिित । मधुम सेन चौaण कर्ता वसन्तस्य कालस्य जयशब्दकलकर्खरिव मदकलस्य मदमशख कोकिजकुनख कोलाइल करण आकुलौक्रियमा म् अधीरीक्रियमाणम् । अत्र गुपीत्प्रौद्यालड़ार । (च) प्रभातेति । परिग्टईौत शरीरं भाषितम्। निदाघे ग्रीष्मकाले यी गङ्गाया अवाइस्तमिव क्रशिमान क्वगत्वम् । निदाघकाले सर्वासामेव नौना प्रवाइकाश्र्यादव केवलगङ्गापद्दीपादानादविशेषे विशैषाख्यदीष स तु गङ्गे त्यत्र नदौति पाठेन समाधैध । अन्तगत अनली वकि कामानलय यस्य तम् चन्दनविटपमिक् चन्दनशाखभिव खायन्त खानत गच्छ्न्तम्। अव प्रत्यकविशेषण एव पूर्णीपमालडार । (क) धन्यमिति । भव प्रथमतिस्रो जालुन्य वा । जनआन्तरमुपगत प्राप्तनिव तथा रुपान्तरैण परिणत मित्र । भनयोस्त प्रत्येक शियीत्प्रैचा । (ख) आविष्टमिति । याविष्ट डाकिन्याटिभिराश्रितमित मइाभूत वै ताल अधिष्ठितभिव गई पूतगादिभि दु टग्र६ ग्टर्रौत धृतनिव । अत्र प्रत्येकविशैषण एव क्रियीत्प्रैचा । उनम्नतम् उनम्नादरीगविकारवन्तनिव । বগিছিল (স) দক্ষি। বায়ু স্বকীয হুঙ্কারেব স্থায় প্রচুর কল্পগৌবভমত্ত ভ্রমরগণের ঝঙ্কারশন্ধে যেন পুণ্ডবীক কে ভৎসনা কবিতেছিল (হ) এর চৈ মাস, বসন্তকালের জয়ধ্বনির কোলাই লর ন্যা। মদমত্ত কোকিলগণেব বোলাহলে পুণ্ডরীবকে আকুল করিয়া তুশিয়াছিল , (গ) অব তখন পুণ্ডরীকuক প্রভাতকালীন চন্দ্র রথার গুtয় পাণ্ডুবৰ্ণ দেখা যাইতেছিল এবং সে BB BBBB BBBBDD BB D SDS SDSB BB BBB BB BBB BB BBB BBB চন্নবৃক্ষের শাখার স্থায় পুণ্ডরীক ক্রমেই স্নান হহতেছিল (ক) তাহাকে দেখিয়া অপরের মৃ য়ু পূৰ্ব্বে যাহাঁকে কখনও দেখি নাই সেইরূপ ব্যক্তির স্থায় এব অপরিচিতেব ন্যায় বোধ * তেছিল এ সে যেন জন্মান্তর লাভ করিয়াছিল ও রূপান্তরে পরিণত হইয়াছিল (খ) এর সাহাকে যেন ডাকিনীতে পাইয়াছিল, কোন বড় ভূতেই যেন ধরিয়াছিল এবং পুতনা (१) नि खन । (२) उपनतम् ।