পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫২৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ पुण्ड्रीककपिष्जशयोझिप्रत्यक्ो । ५३१ मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु य (१) सुखबुदिमारोपयति (ढ) । अधिगतविषयत्वोऽपि कस्मात् खुद्योत इव ज्धीतिनिवाँंचमिट् (२) ज्ञानमुवहखि, (ष) यती न निवारयसि प्रबलरज प्रसरकलुषितानि स्नीतास्रोवोश्नार्गप्रस्थितानीन्द्रियाणि, न नियमयसि वा चुभित मन (त) । कोऽयमनङ्गी नाम, ध`यैमवखस्वय निभत्स्यतामय दुराचार ” इत्य व वदत एव मे व ६नमाचिप्य प्रतिपद्मान्तरालप्रष्ठत्तवाष्यवणिक प्रमृज्य चतु करतलेन पाणौ (३) मामवलम्वयावोचत्-(थ) मे यदरय इत्यादि~पर्णोदाहृतवदाक्यगतविधेयाविम५दोष स तु यच्छब्दान्वितवाक्यस्य प्राक पाठात् समाधेय । एतदनुरुपभावन्नीकी यथा साहित्यदपणे चिपसि शुक छुषद शवदने मृगमप्रयसि मृगादन बढ़ने । वितरसि तुरग महिषविषाण निद्धश्च लेी भीगक्षितीने ॥ (ण) भधौति । भधिगत ज्ञात विषयतत्त्व भीग्यपदाथ खभावी येन स ताट्टश सव्रपि त्वम् करुमाडती खद्योती ज्योतितदौय तेज इव निर्वोय सामर्थहीन मनोविकारदूरीकरणासमथ म् इद ज्ञानम् उइइसि । भव श्रौचुपमाखडार तथा खद्योत उदइति त्वन्तु उइइसौति पुरुषमेदाइग्रप्रक्रमतादोष खतेव राजसे ! इति दयपी हतवत् स च खदीती यथीहरुति ज्योतिष्तथीदइसौति पाठन समाधैय । (त) ननु कथ निर्वॉर्यमिद ज्ञानमित्याह बत इति । प्रबलस्य रजसी रजोगुणसन्ध्र तख कामख्य प्रसरेण वगेन कलुषितानि दूषितानि भन्थव तु प्रबलस्य रजसी ध ले प्रसरेण विक्षारेण कलुषितानि श्राविलौक्वतानि । न निवारयसि निवारयितु शक्रोषि । चमित कामीहखित मन न वा नियमयसि नियमयितु निरीड़, शक्नोषि । अतएव तव निवॉर्थमिद भानमिति भाव । अत्र पूष वाक्य पूर्णाँपमालङ्कार । कामसा रजोगुणजन्थत्वमुक्त मगधदृगौताधाम्-- काम एष क्रोध एष रजीगृणस्रमुङ्गव । (थी कीऽयमिति । कोऽधमनङ्गो नाम धतितुच्छ इति भाव ! श्राचिप्य धाछाष्ध खवाक्य न प्रतिबध्यत्यथ । प्रतिपद्मान्तराले प्रत्यकलोममध्य प्रवृत्ता प्रस्रुता वायवणिका भन्नुप्रवाइी यख ताद्वण चन्न प्रमृज्य करतलेन प्राणौ मामजिम्बा मम पाणि धल्व स्यथ । হস্তীব দন্তমুষল উৎপাটন করিতে প্রবৃত্ত হয়। (৭) তুমি সমস্ত বিষয়ের তত্ত্বই বুঝিয়াছ, তথাপি জোনাকীপোকা যেমন নিজের দুৰ্ব্বল তেজ বশন কবে তুমি ৪ সেইরূপ দুৰ্ব্বল এই জ্ঞান বহন কবিতেছ (ত) যেহেতু-প্রবল রজোগুণজনিত কামবেগে দূষিত এবং স্রোতের ন্যায় উৎপথগামী নিজের ইন্দ্রিয়গুলিকে দমন করিতে পারিতেছ না এব ক্ষুভিত চিত্তকেও নিরদ্ধ কবিতে পারিতেছ না । (থ) বল দেখি এই কন্যপট কে । সুতরাং ধৈর্ধ্য অবলম্বন কবিয়া এই দুরাচারকে তং সনা কর” আমি এইরূপ বলিতেছিলাম, এই অবস্থায়ই পুণ্ডরীক BBB BB BB BD DDBB BBB BBBB BBBB DDBB BBBB BBB DDD ছিল তাই সেই নয়নযুগল মার্জ করিয়া স্তদ্ববী আম র হস্তধারণ করিয়া কছিল (१) परिणतिविरसैषु । (२) निवार्यनिद । (३) झचित् पाणाविति जाति ।