পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৬৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाधायाँ महाशखताद्वक्तान्तीपस हार । પૃ ૩૬ वज्रमयो वेदमनुभूतम्, तख्या का गणना (१) कथन प्रति (झ) ? । किवा परमत कष्टतरमाख्ययसन्धङ्गविधति, यन्न शक्यंत श्रीतुमाख्यातु वा । केवखमख्य वचपातस्यानन्तरमाश्वर्यय यदभूत्तदावेदयामि, प्रात्मनश्व प्राणधारणकारणलव इव (२) प्रव्यतो य समुत्पन्न , तच्च कथयामि । यया दुराशामृगढष्णिकया ग्टहौताहमिदसुपरतकख्य परवोयमिव भारभूतमप्रयोजनमक्कतञ्चञ्च हराशरीर वहामि तदल श्रूयताम् (ञ) ” ततख तथाभूते तसिान्नवस्थान्तरे मरण कनिखया (३) बहु विलप्य तरलिकामब्रवम्-(४)“अयि उत्तिष्ठ निष्ठ रइदये । कियद्रोदिषि ? (५) काष्ठान्धाद्वैत्य विरचय चिताम्, अनुसरामि जोवितैखरम्” दृति (ट)। "٫”۶ی؛دي .پهحميټه चन्वद्या विदौव्य तेति भाव । दुरात्मनी दुष्टरूपस्य । त्यक्तन्नपेण अठत्वादैव हौनखजन भनेन शठन्नदयेन थाई निरपत्रपाणा गिल जानाम् भग्रेसरी क्कता प्रधाना विहिता । कथमन्यथा यथायथमाख्यातुमइमौति भाव । (भ) गलु तथापि कथने कथखिन्झन पौडा भवदैवेत्याह्र यथैति । किच्च अधिगतमदनवेदनया साक्षादनुभूत दारुणकामपौउँया यथा वज्रमथ्र्यव वश्वनिर्मितयेव ह्यितया मया इद घटनाद्वन्दमनुभूतम् तखा मम कथन प्रति का गथना थपि तु कापि नेत्यथ । अनुभवजनितपौडापेचया कथनोत्पद्रस्मरणजन्थपौड़या नितान्तखधुत्वादिति भाव । अत्र क्रियीत्ग्रेचार्थापत्थीरब्रान्त्रि भावेन सद्भर । (ज) चत पर काटतरमपि नास्तीत्याइ कि वेति । वज्रपातस्य वज्रपातकपस्य दु खकरख चरय इत्तान्तस्म । प्रव्र निरवृकेवलरूपकमजदुार । प्राणधारणकारणस्य खवी लेश इव अब्यक्त भशप्रध्टी यी द्वतान्त । उपरतकख्य ऋतप्रायम् । तदायापथॆीजक्षा महापुरुषवाक्यम् षशि ब्यथ मपि श्च यताम् । तष तच श्रवणे ग क्षिझपि फजि तथापि मदनुरीधाच श्र यतामिति भाव । (ट) तत इति । तथाविधशोकेनापि छटयखाविदौण त्वात् निछु रहदयत्व तरलिकाया इति भाथ । भतुसरानि सइमरण व्रजामि मृते भतरि ब्रघ्नचय्य तदन्चारीहण वा इति स्मृतेरिति भाव । .-محبہ ബ് .. ہمہ وعبرxمرہ.. .یہ سہہ BBBB SBS BB BB BBB BBBBBS BBB BBD BBB BBBBB BB BB BBB ঘটনাও প্রত্যক্ষ করিয়াছিল, তাহাব আবার সেই ঘটনা বলিবার বিষয়ে চিন্তা করিবার কি আছে ? । (এ) ইহার পর অধিক কষ্টকর আর বলিবারই বা কি আছে ? যাহ! শুনিতে বা বলিতে পারা যায় না। এই বজ্রপাতের পরে যে আশ্চর্ঘ্য ঘটনা হইয়াছিল, কেবল তাহাই নিবেদন করিতেছি এবং নিজের প্রাণ ধারণ করিবার কারণের কণব ষ্টায় অস্পষ্ট ষে বৃত্তান্তটা ঘটিাছিল তাহাও বলিতেছি। যে বাশাস্তৃগতৃঞ্চিকাৰ বশীভূত হইয়া আমি মৃতপ্রায় এব পরকীয়ের ন্যায় ভারভূত প্রয়োজনবিহীন ও অকৃতজ্ঞ এই পোড়া শরীর ধারণ করিতেছি, প্রয়োজন না থাকিলেও তাহ আপনি শ্রব | করুন। (ট) ত হার পর সেইরূপে আমার সেই অবস্থান্তর ঘটিলে, আমি কেবল মরণেই কৃতনিশ্চয় হইয়া বহুতর বিলাপ করিঃ তরলিকাকে বলিলাম—“হে কঠিনম্বদয়ে । উ, আর (१) दु खगणना । (१) कारणभूत इव । (२) थवखान्त मरषकनिष्यातु । (४) अहवम् । (५) रीष्ठुिनःि ।