পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৭৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ महाश्र्खताष्ठत्तान्तोपस हार । uరిలి वक्त माना जपव्याजेन तदुगुणगणानिव गणयन्तो, त्रिसन्ध्यभत्र सरसि स्वानमुपस्पृशन्तो, प्रतिदिनमञ्चयन्तो देव त्रयम्वकम अस्यामेव गुह्राया तरलिवाया सइ दौघ शोकमिममनुभवन्त्तो सुचिर न्यवसम () (क) । साइमेव विधा पापकारिणी निल चणा निलजा क्र.रा च नि स्रडा च दृशसा च (२) गईणोया निष्य,योजनोत्पत्र निष्फलजीविता निर्नाथा (२) निरवलम्बना नि सुखा च (ख) । कि मया दृष्टया पृष्टया वा (४) छतब्रह्मवधमहापातकया करोति महाभाग ” इत्युत्वा पाण्ड़ ना वल्कलोपान्तन शशिनमिव शरणमघशकले नाच्छाद्य वदन दुनि वारवाष्यवेगमपारयन्ती निवारयितुमुन्मुक्तकण्ठमतिचिरमुचे साऽरोदीत् ( ) (ग) । व धब्याचरणादित्यभिभाय भनेकेषा झशा 'ासानां कष्टपरिश्रमाणा स इस्रस्य समूहस्य निवासमाश्रयम् । दग्धशरीरक मिति कुत्साया कप्रत्यय । नियमशत रुपवासादित्रतसमूहे । व भाना छ त जौवनधारण कुर्वाणा । तस्य प्रग्ङ्गरौकस्य गुणगणान् गणय-ौव । उपस्य शान्तौ धालूनामनॆक्tथ त्वत् कु५ तौ । त्र]ष्वक् त्रिख1चमं शिवम् । षव जपश्याजेनेति विश्षे च।पश्हa। क्रिंथोत्न चालङ्कार । (ग्छ) साइमिति । पापकारिणी दारुण यातनाभागात् । खि चणा शुभलक्षणइँौना बाख्य एव व धब्थात् । निण जा सइसवाभिसर यात्। करा कठिना ईदृशशाकेऽप्यमरणान् । नि स्र च्ा पुण्डरीकातुमरणाभावात् । प्रभसा पित्रारपि दुखहेतुत्वात्। गइणीया दुरदृष्टबाहुन्धात्। निष्प थोजोत्पत्रा कस्याप्युत्पनिप्रथीजनख साधना भावात् । निष्फलजौविता सुखभोगासम्भवात् । निर्नाथा पत्यभावात् । निरवलग्वना निराश्रया पत्यभावे पित्रोरपि प्रत्य ख्यानाश्च । नेि सुखं च चस्य दारु एकाशेीकस्य चिरकालंौलत्वादिति च भाव । चत्राभिप्राथवेिश्ष रीव प्रत्य ि विश्षणानामुलात्वात् परिक राजसार । (ग) किमिति । मष्ट्राभाग विश्षभाग्यशारी भवान् । छत निमितवधया विहित ब्रश्नवध एव महापातक میبیسیماییهای مه" আশ্রয় এই পোড়। বাবকে উপবাস প্রভৃতি নন।বিধ নিমে শোষণ কবিতে থাকিলাম এব বনের ফল মূল ও জ দ্বী । জীবন ধাবণ করিয়! জপেব চলে তাহার ও গ্রামই যেন গণন করিতে লাগিলাম এব তিন বেল' এই সবে ববে স্নান ও প্রতিদিন মহাদেবের অর্চনা করত দীঘকালব্যাপী এই োক অমুভব করিতে করিতে এই গুহার ভিতবেই তরলিকার সহিত বহুকাল বাস করিতেছি । (খ) আমি এই জাতীয় পাপিষ্ঠ অমাব কোন শুভ লক্ষণ নাই লজ্জা নাই আমি কঠিনপ্রকৃতি আমার স্নেহ নাই আমি নৃশ স নিন্দনীয় বিন প্রয়োজনে উৎপন্ন এব আমাব জীবনে কোন ফল নাই পতি নাই আশ্ৰয নাহ এব মুখ নাই। (গ) অামি ব্ৰহ্ম হত্যারূপ মহাপাতক কবিয়ছি সুতবা আমাকে দেখিযা বা জিজ্ঞাপ করিয়া মহাশয় কি কবিবেন এই কথা বলিয়া মহাশ্বেত শবৎকালীয় মেঘখণ্ড রে চন্দ্রমণ্ডলের স্বায়ু শুভ্রবর্ণ (१) दौध शोक शीकमनुभवन्तयवसम्। (२) कचित् चकोरवय नाति । (२) कचित् निर्नाथेत्यपि न दृश्झते । (४) वामया । (५) प्रारीदौत् ।