পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬০৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

काट्स्बरी पूर्वभागे جه به अतिबइलतया च तख्य कन्यकाजनख समन्तादाननद्युतिभिरिन्दुविम्बद्धष्टिमिब पतन्तोम्, (ज) अपाङ्गविचेपेश्वलितकुवखयवनमयोमिव क्रियमाणामबर्नेोम्, (झ) अनिभृत (१) भ्वृखताविभ्रम काम-कार्न,क-विलास शतानीव (२) प्रचलितानि, (अ) शिरसिजकलापान्धकारेबडुलपद्य प्रदोष सार्थानिव सम्बध्रत ,(ट) खिमतप्रभाभि रुत्फुज्ञकुसुमधवलानिव वसन्तदिवसान सञ्चरत , (ठ) स्वसितानिलपरिमलोर्मलयमारुतानिव परिभ्त्रमत , (ड) कपीतमण्डलालीकैर्माणिक्यदर्पणवचख्नाणेीव स्फूरितानि, (ढ) करतलरागेण रतकमलवनवर्षिणमिव जैौवलोकम्, (ण) कररुइ (ज) अतौति । किच चन्द्रापौड़ तस्य वान्धकाजनस्य प्रतिषइखया नितान्तप्रचुरतया ऎतुना चानन युतिभिक्षर्खष कचकाजनख वदनकातिमि करण समनात् पततौम् इन्दुविम्बब्लष्टिमव भद्राधीदिति परेएान्वय एवमन्बवापि । चव मुखक्षान्तिप्रसरणेषु चन्द्रमखमवष णीत् चणात् क्षियौत्न चाखड्ार तेन च मुखानt चन्द्र मण्ड़खौपम्य व्यज्यते इत्यलङ्गारणाखडारध्वनि प्रन्थव्राप्य व ध्वनिरुग्नय । (झ) भपाङ्गति । अपाङ्गविचेप कटाचपात भवनौ भूमिम् चखित यत् कुवखयवन नौखोत्पलसमूह रतन्झयौं क्रियमाणामिव । अत्रापि क्रियीत्प्रै चालडार । (ञ) भनौति । भनिभृता स्प्रष्टा ये भ लतयोवि श्वमा नतनानि तै प्रचखितानि बाणचेपाय सग्रन्दनखवणानि कामकाम,कस्य विलासशतानौव विधमसमूहानिव । अत्र जायुन्म घालडार । (ट) शिरसँौति । भिरसिजकलापा केश्रपाप्रा एव क्कच्चत्वसाम्यादन्धकारासत सख्वध्रत सझिलत बहुल पचाणा कृष्णपचाप प्रदीषसार्थान् प्रदीषकालसमूहानिव । अव निरङ्गकेवलक्ष्पकजात्युत्म चयीरब्राब्रिभावेन सद्धर । सार्थों वणिकसमूह खादपि सङ्घातमात्रकै । इति मेदिनौ । (ठ) अितेति । अितप्रभाभि सञ्चरत उत्फुल्लकुसुमधवलात् वसन्तदिवसानिव । भत्र जात्युत्ग्रे चा । (ड) श्वसितेति । वसितानिलपरिमलँनिश्वासवायुसौरभ परिधमती मलयनारुतानिव । जात्युत्प्रेचा। (ड) कपोलेति । कपोखमण्डलानामाखीकर्दीप्तिभि स्फुरितानि माणिकादपणसइस्रानौव । जात्युत्म था । মধ্যস্থানটা যেন শৃঙ্গারময়, সৌন্দৰ্য্যময মদনবাণময় কৌতুকময় আশ্চৰ্য্যময় ও কোমলতাময় ছিল। ۳-منہ (জ) চন্দ্রাপীড় আরও দেখিলেন যে সেখানে বস্তার খুব বেশী সংখ্যায় ছিল বলিয়া, সকল দিকেই তাহদের মুখের শোভা প্রকাশ পাইতে থাকায় যেন চন্দ্রমগুলের বর্ষ হইতে ছিল (ঝ) তাহাব। কটাক্ষপাত করিয়া ভূতলটাকে যেন নীলোৎপলবণময় করিতেছিল (ঞ) প্রকাগুভাবে ভ্ৰক্ষেপ হইতে থাকায় <হুতর কামধন্থই যেন ঘূর্ণিত হইতেছিল, (ট) কেশকলাপরুপ অন্ধকার থাকায় কৃষ্ণপক্ষের অসংখ্য প্রদোষকালই যেন সম্মিলিত হইয়াf ল (ঠ) ঈষৎ হাস্তের প্রভ প্রকাশ পাইতে থাকায় কতকগুলিই বসন্তকালের দিনই যেন প্রস্ফুটিত পুষ্পে ধবলবৰ্ণ হইয় বিচরণ করিতেছিল (ড) নিশ্বাসবায়ুর সৌরভ বহিতেছিল বলিয়া মলত্ববায়ুরই যেন পরিভ্রমণ করিতেছিল, (চ) কপোলমগুলের প্রভা প্রকাশিত হওয়ায়, (१) चभिनिभत । (२) कामकाणम्,कनखानौव ।