পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬২৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६३४ बादङबरो पूर्वभाग गताखिछन्द इारतामगात् (१) (ख)। मदनगरप्रथमप्रहारवेदनैव सैोत्कारम् (२) अकरोत्, कुसुमप्रकरकेतकीकण्टकचति साधारणतामवाप (व) । वेपथुरेव करतलमकम्ययत्, निवेदनँोद्मतप्रर्तीहारीनिवारण कपटमभूत् (श) । तदा च कादम्बर्गों विशती मद्मथस्यापि मन्झथ इवाभूदुद्दितौय , तया सह यो विवेश चन्द्रापोडह्रदयम् (ष)। तथाडि, असावपि तस्या रत्नामरणद्युतिमपि तिरीधानमम स्त, झदयप्रवेश्यमपि परिग्रहमगणयत्, भूषणरवमपि संभाषषममन्धत, - -- سی سمی - مساب ممتحسیستم متح----- *۳ (ज) खजति । मुखकमखस परिमखेन सौरभेय भागतच तत् भखिद्वन्द धमरगणयति तत् । दारताँ नीपनसाधनतान्। धमरगथ एव वक्त, प्रतिबध्राति न पुगल उत्रेति भाव । व्याजीति । (ग) नदनेति । भकरीदजनयत् । कुसुमप्रकरैषु उपहारपुष्यसमूहेषु मध्ये या कैतकौ कैतकौपुष्प तखा क्षच्छ्झषति झण्ट्क्षेण चरिषविदारण साधारयतां चौत्कारसाधारचंतुताम् ।। १तंौक्षण्ठक्षचतिरैव मे सैौन्तरि मममजनयत् न तु मदनगरप्रहारबेदनेति ब्याजौक्वत्य प्रक्वतगोपन मक्कतवतैौति भाव । व्याजोति । (म) वेपथुरिति । वेपथुरैव कामावेशजनिितक्ष्य एव। निबेदगाय विषयविीषविज्ञापनाय उद्यता या घ्रौचारौ तला निबारं क्षरक्षपिनेन निषेधनम् । प्रतीहारीनिवारषष्याञ्जनौशिवमपि षेपथुमंगीपयदिति भाष । ब्याजोति । (घ) कादग्वयाँ भावावेशमभिधाय चन्द्रापौडस्यापि तमभिधातुझाइ तदैति । कादश्वरौ विग्रतो मन्प्रथस्यापि बितौय खसमानोऽपर मन्प्रथ इवाभूत् यशया कादग्वय्र्या सह चन्द्रापौड़हदय विवेशैत्यन्वय । थन्वर्थकखव युगपदुमयत्र प्रवेशासन्ध्रवादिति भाव । तथा च यथा चट्रापौड़दशनानन्तरमेव तेन सह मनाथ कादश्वरौद्वदय विवेश तथैव कादश्वरौदणनालन्तरमपि तया सस्त्र मनाथचन्द्रापौड़ह्रदयमपि विवेशैंति सरखाथ । अत्र द्रव्योत्ध्र चा सदार तथा भातभा जानाति यत् पाप मित्यादिवत् यच्छब्दख परवाक्यगतखेन तच्छब्दागपेषणाघ्र विधेयाविन*दीष ! (स) उतामथ समथ मितुमाइ तथाईौति । असौ चन्द्रापौड़ी:पि तस्या कादस्वय्र्या रब्राभरणद्यु,तिनपि तिरीधान व्यवधानसाधनमम त । भत्र प्रकाशरूपया द्युत्या व्यवधान सश्रवादिरीध नयनावरकलन च तत्सभवात् समाधानमिति विरोधाभासी:खड़ार । परिग्रw पतित्व न ग्रइणरूपमगणयत् काम खतां पश्यति इति न्यायादिति কিন্তু বাহিরে, কম্পিত কণ্ঠাভরণ পু স্পর রেণু তাহার ছল হইল। (ল) লজ্জাই বাস্তবিক বলিতে দিল না, কিন্তু মুখপদ্মের সৌরভে আগত ভ্রমরগণ, তাহার কারণ হইয়া দাড়াইল। (ব) প্রথম মদন শর-প্রহারে কাদম্বরীর যে বেদন হইয়াছিল বস্তুত সেই বেদনাই মীৎকার জন্মইল, কিন্তু ভূতলখিক্ষিপ্ত পুষ্পসমূহের মধ্যে যে কেতকীপুষ্প ছিল তাহার কণ্টকের আঘাত বাf রে সেই সীৎকারের কারণ হইল। (শ) বেপথু (কমিকম্প) উপস্থিত হইয়া কাদম্বরীর হস্ত কম্পিত করিল, কিন্তু কোন বিষয় জানাইবার জন্ত উদ্যত প্রতীহারীকে নিবারণ করা সেই হস্তকম্পনের ছল হইল। (ঘ) তখন কাদম্বরীর সহিত যে কন্দৰ্প চন্দ্রাপীড়ের হৃদয়ে প্রবেশ করিয়াছিলেন, তিনিই DDD DDDDDDBBD BBBB DBB DDD BBBBBS S BBBS BBBB DDDmm DBBDDB BBBBBBB BDD DDDDDD BDt BBD DDD BBD (१) दारपाखतान् । (२) शैत्कारन्।