পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৪৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथायाँ शुकसारेिकाभ्यां कौतुकम् । ●ዱ कोो वावलीकयिथति, को वारबा नाम यहाथति” द्रलबमभिहितथति तझिन् सर्वास्ता सह कादग्वर्या क्रीडालापभाविता (१) जइसुरङ्गला (च)। परिहासख तस्य नर्वभावितमाकख जगाद-“धूत । राजपुत्र । निपुषेयम, न त्वयान्ध न वा शीखापि प्रतारयितुं शक्यते । एषापि बुध्षत एव तावतैौवक्रोप्ती , इयमपि जानात्य व परिहासजख्यितानि, प्रख्या अपि राजकुशसम्प्रकचतुरा मति । विरग्यताम्, अभूमिरेवा भुजङ्ग-भङ्गि-भाषितानाम्, इयमेव दि वति मष् भाषिषी क्ाखच कारष्च प्रमाष्च विषयश्च प्रस्तावश्च क्षीपप्रसादयी * जूति (छ) । भत्रान्तरे चागत्य कच्चको मद्दाखोतामवीचत्-"आयुअति ! देवषित्ररथी देवी च मदिरा त्वा द्रष्ट माद्रयर्त” । एवमभिहिता च गन्तुकामा "सखि ! चन्द्रा -* رہی ہیہم ہیہمحی۔ محصہ م* AAAAAA AAAA AAAAS AAAAAS AAAAAAS AAAAA AAAA AAAA AAAA S AAAAS (च) क द्रुति एनां कालिन्दीन्। क्रौशाखापेण नर्मभावदेन भाविता बासिता चानन्दिता इत्थद्य । (क) परौति । परिहास परिwासनामा भक । खोषापि चपखापि थगनौरबुचिरपि । वक्रोनौ कूटकथा प्रतारयवचनानि । राजकुले सम्पके च चतुरा विदग्धा । एषा सारिका भुजङ्गा रागरिकादी बां भग्लिभावितानि भूठ झषात' षाम् घभूमिरपातम्। बीपप्रसादयी काख समयन् कारण तम् प्रमाचनिबत्ताम, विश्व खानन् प्रस्तान प्रसङ्घ'छ । (ज) भत्रीति । एवमभिहिता च मचाश्वतेति ऎव । चसौ कादन्वरौ । चनेशं वङ्गतर बत् खौद्भदब सइख नारौचित्तसमूइरतदेव अवस्थानम् अवखितियोग्य रझान तेन न पर्याप्त नास्य यथेष्ट जात किभिति काजु AAAAAASAAAAASA SSASAS SSASAS SS SAAAAAA AAAA AAAAS AAAMAS SAMMA SAMAeAAA AAAASAAAS SAAAAAAASAAAA প্রয়োজন নাই দূর হইতেই ইহাকে পরিত্যাগ করা উচিত এবং তিরস্কার করিয়া ইহাকে তাড়াইয় দেওয়া সঙ্গত (চ) এব তাহা হইলে কালিন্দীর সঙ্গে কে আলাপ করিবে ? কেই বা উচ্চার প্রতি দৃষ্টিপাত করিবে ? এব কোন ব্যক্তিই বা উহার নাম লইবে ?” চন্দ্রাপীড় এইরূপ বলিলে কাদম্বরীর সহিত সমস্ত কন্যই সেই পরিহাসবাক্যে আনন্দিত হইয় হাস্ত করিল। (ছ) কিন্তু পরিহাস (শুক), চন্দ্ৰাপী ডুর পরিহাসবাক্য শুনিয়া বলিল—“ধূৰ্ত্ত । রাজপুত্ৰ । এওঁ চতুরা , সুতরা, চপল হইলেও তুমি বা অন্তে ইহাকে প্রতারণা করিতে পরিবে না। কারণ এও এই সকল ব্যঙ্গোক্তি অবশুই বুঝিয়াছে , এও পরিহাসের কথা বলিতে জানে এবং রাজকু ল সম্পর্ক থাকায় ইহার বুদ্ধিও সমস্ত বিষয়েই নিপুণ , অতএব তুমি বিরত হও, এ নাগরিকদের ব্যঙ্গোক্তির পাত্র নহে , আর মধুরভাষিণী এই সারিকাও কিলে BD DD BBB DS BBBD DDSDDD DDDDS DDDS gBDS DD g BBDS g नमरछहें छांटन ।* (छ) बहे गम८ब फ्$की भांगिब्रा भशप्*उitक् वणिग-“श्रांबूझखि ! अशांबांच ठिकब्रथ ७२९ प्रशंद्रागै अभिब जां★नां८क ८मर्षिबांब्र अछ छांकिब्रां८छ्न " ७हे कथ1 दणिtण भशएचडl (१) भाविता । ८९