পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৭২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ पुन सन्ध्यावण ना । દૂ૭ટ. कुसुमायुधाधिराज्योकातपत्र कुसुदिनौबधूवरे विभावरीविलासदन्तपत्र ख़तमानौ धवलितदिशि, (घ) दन्तिदन्तादिवोत्कीर्ण भुवने, (ड) चन्द्रापीडखन्द्रातपनिरन्तरतय व कुमुदमय्या इव (१) ग्टहकुमुदिन्या कल्लील धौत-सुधा धवल सोपाने तनु तरङ्ग तालद्वन्त वात-वाहिनि सुप्तइ समिथुने, विरङ्ग वाचाल-(२) चक्रवाक युगले तोरे, (च) कुमुददलावलीभि पर्ययन्त लिखित-दन्तपत्र-लतम, (३) अवदात (ग) उदगादिति । ईचोत्सवी नयनानन्दहेतुरित्यथ । सूध या सूतिरुत्पत्तिय स्नात् स सुधासूतिश्वन्द्र उदगात् । थब्र कारणख सुधासूने काय्य ऐघणोत्सवेन सहाभदेनाभिधानात् इंतुर्नामालडार । (ध) उचिकृत इति । किञ्च कुसुमायुधस्य मदनस्य यदधिराज्य साम्राज्य तस्य एकातपत्र अहितोयच्छत्र खरूपे । भत्र चन्द्र भातपत्रत्वारीप याब्द कुसुमायुधे राजत्वारोपख्वाथ इत्थकदेशविवतिरूपकमखड़ार । कुमुदिन्थेव बथानस्या वरै भन्तरि । भव परम्परितरूपकम्। विभावथ्र्या रात्रे वि खासाय दन्तपत्र गजदन्तनिर्मित कर्णालद्धारस्वकपस्तझिन् । अत्रापि चन्द्र दलपत्रत्वारीप श्राब्द विभावर्या विला सस्त्रीत्वारीपख्वाथ ड्रत्येकदैशविवत्ति रूपकन्। धवलिता किरणै शर्धक्कता दिगो वैन तझिन्। श्वेतभानौ चन्द्र उक्लिते उपथ्र्ध्रुत्थते । (ड) दन्तौति । भुवने दन्तिदन्तादुत्कौण त निस्तच्य निन्मित इव सति चन्द्रकिरण शूश्वत्वादिति भाव । भत्र क्रिीत्प्रे चालडार । (च) चन्द्रीति । चन्द्रख आतपेन थालोकेन निरन्तरतथा घनतया सव ती ब्याप्ततयैत्यथ कुमुटमथ्या द्रव विरलकुमुदाया चपि कुमुद पूर्णाया इव चन्द्रातपस्य व कुमुदवइग्यमानत्वानिति भाव । भत्र क्रियीत्मचालङार । ग्टहकुमुदिन्था भवनसध्रिष्ट्रितकुमुदयुक्तसरोवरह्य तौर दृति सक्बन्ध । कल्लील तस्या एव द्वहशरङ्ग धौतानि चाखितानि सुधाधवलानि चण लैपनेन शुश्वाणि सीपानानि यझिन्। तत्र । तनव तृद्रास्तरङ्गा एव तालद्वन्तानि व्यञ्जनानि तेषां वातं वायुं वञ्छति दधतिौति तषिन् । चत्र निरङ्गकॆवलड्पक्षमजङ्ार । सुन।नि ह्खद्भिद्यानानि यअिन् तत्र । तथा विरहेण रात्रिवशात् परस्यरविच्छ देन वाचालानि विषाटरवण मुखराणि चक्रवाकानां युगलानि दन्यतयो यत्र तखिान् दौरे । (छ) कुमुदैति। कुमुन्दलावलीभि कैरवपत्रप्रेपौभि पर्यन्तषु प्रान्तर्टीषु लिखिता विहिता दन्तपत्रलता میسی বলিয়া তাহদের প্রতি যেন প্রতি বর্ষণ কবিতে লাগিলেন (ঘ) ক্রমে কন্দপসম্রাজ্যের অদ্বিতীয় ছত্র কুমুদিনীবধুর বর এব রজনীনায়িকাব বিলাসেব গজদন্তাভরণ চন্দ্র সকল দিক্‌ ধবলবৰ্ণ করিয়া উপরে উঠিলেন। (ঙ) ভুবনমণ্ডল যেন গজদন্ত হইতে খোদিত কবিয়া বাহির করা হইল। (চ) এমন সময়ে চন্দ্রাপীড় গৃহেব নিকটবৰ্ত্তী কুমুদপূর্ণ সরোবরের তবে একখানি প্রস্তরখণ্ডের উপরে শয়ন করিলেন সেই সরোবরটব উপরে চন্দ্রেব নিবিড় আলোক পড়িয়ছিল বলিয়া সেটকে যেন কুমুদপূর্ণ বলিয়া বোধ হইতে লাগিল, বৃহৎ বৃহৎ তবঙ্গে তাহার শুভ্রবর্ণ সোপানগুলি প্রক্ষান্তি হইতেছিল ক্ষুদ্রতরঙ্গরূপ তালবৃন্তের বায়ু বহিত হইতেছিল সেই তীরদেশে বহুতর হ সদম্পতি য়ন কবিয় ছিল এবং পরস্পর বিরহ বশত চক্রবাকদম্পতিগণ রব কৰিতেছিল। (ছ) আর সেট প্রস্তরখণ্ডের চারিদিকে (१) कुमुद इव । (२) वाचाखित । (२) खतादन्तुरम् ।