পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭২৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

काश्यायाँ चण्डिकावणना । ●oኳ वन दिरद दन्त कपाटेन (१) परिष्ठताम्, (ज) लोइतोरणेन च रज्ञ-{s) चामर परिकरा कालायस दपंणमण्डलमालो गवर सुख मालामिव कपिलकेशभौषथ बिभ्ञाऐन सनाथोक्कतद्दारदेशाम् (भी) प्रभिमुखप्रतिष्ठितेन च बिनिहितरताचन्दन हस्तक्षतया रुधिरारुण यम करतलास्फालितैनेव शोणित लव () लोभलोलशिवालिङ्घमान लोहितलोचनेन खोहमहिषेणाध्यासिताच्ञ्जनशिलावेदिकाम् (अ) छवि (ङ) तटिति । किच चन्द्रापौड़ तख रक्तध्वजख अभिमुख सन् किञ्चित् कियन्तम् भध्वान पन्धान गबा चण्डिकानपखिित वडुदूरबत्तिन्वा क्रिययान्वय । यत्र त्रियाँ दितीर्थकवचनान्तपदानि चण्डिकामिति वक्षयमाचख विश्लेषणालि । (ज) केतकौति । केतका पुथख सूचिषखवत् अयसमूहवत् पाण्डुरेण गृधण वन इरददन्तस्य वचइतिनी दनाख कपाटेन परिष्ठतामाद्वताम् । अत्र शुझेोपमालडार । (भी) खोहेति । किच कपिल पिङ्गलवर्ण" कैशभॉषणा ताम् प्रवराणां व्याधानां मुखमालां वदनत्र ची निव रज्ञा लोहितवर्षा चामरावलि परि र प रच्छ्दी यखाताम् काल छणम् थर्यो लोइमिति कालायस अनस भश्मन् भयस सरस जातिसञ्चयी ग्िित राजादित्वादत् तख यानि दपणमण्डलानि दपणाकारवशुलखण्डानि तेषां माखां श्र गौं विश्वाणेन धारयता लीइतोरणंज लौहनिर्मितबहिर्षाईए सनाथौछात सहिती दारर्दशी यसाक्षामिति चण्डिकामित्यख विशषणन् । अत्र ग्रवरमुखागि कृष्णवर्णनि तत्केशाथ पञ्चखवर्षा सुतरा गवरमुखमाखया सच् काखायसदपणमण्डखमालाया तदीयकपिखकैशकलाप य सइ रताचामरावले साइखमित्युपमाखडार । तथा भाखाशब्दख दिरुपादानात् पुनरुततादोष स च प्रवरमुखश्रणौमिवेति पाठेन समाघेय । (च) चभौति । क्षिञ्च विनिहितातवयश*रपिता रझषग्दगतिा रक्षचन्द्गाततिक्षिप्हनि धबिम् च तथा तस्य भावस्तथा तथीताया हैतुना रुधिरेण अरुण यदृश्यमख करतल तेन भास्फ़ाखितश्वाखनाय सन्ता'ड़तप्त नेव रता DDBDDDDDDD DDDDDDD DDDDDDDDBBDDDDDDDSDD DD DD DDDDDD DD विन्टूर्ना खानेन रक्तचन्दनचिङ्गे धु प्रौणितलवश्वमात् तत्पागलोमेनेत्यथ लीलाखरुलो या शिव एगालाखाभिलि छा मने रसनया थाखद्यमाने लोहिते रक्तषण खीचने चचषौ यख तेन । चभिमुखप्रतिष्ठितेन देव्या समुखछापितेन लोहमहिषेण चध्यासिता भधिष्ठिता भन्ननशिखाबेदिका कज्जखबत्क्वणवण पाषाणनिर्मितवेf का यखास्ताम् । *त्र _ سیپیجی ہم = *حم۔ (ছ) চক্সপীড় সেই ধ্বজের অভমুখ হইয়৷ কিছু পথ অতিক্রম করিয়া একখানি চণ্ডীয় মূৰ্ত্তি দেখিতে পাইলেন। (জ) কেতকীপুষ্পের অগ্রভাগের শুভ্রবর্ণ ও বস্ত হস্তীর দন্তে নিৰ্ম্মিত কপাটদ্বারা সেই চওঁীর মন্দির আবদ্ধ ছিল । (ঝ) দ্বারদেশে লৌহময় তোরণ ছিল, তাহাতে ব্যাধগণের পিঙ্গলবৰ্ণ কেশ কলাপে ভয়ঙ্কর মুখশ্রেণীর ন্যায়, গুজবর্ণ চামরশ্রেণীতে পরিবেষ্টিত ও দর্পণের স্থায় বৰ্ত্ত,লাকার কতকগুলি কৃষ্ণবর্ণ লৌহখণ্ড সংধোজিত ছিল । (এ) দেবীর সন্মুখে কচ্ছলতুল্য কৃষ্ণবর্ণ প্রস্তরনি স্মত একটা বেদি ছিল, তাহার উপরে লৌহ নিৰ্ম্মিত একটা মহিষ ছিল , তাহার গাত্রে হস্তকৃতি রক্তচন্দনের চিহ্ন সকল দেওয়া ছিল , ऊ शtठ ८वष श्रें८७हिल ८ष, १भ ८शन ठांशtरू 5ांज्ञाहेबांद्र छछ ब्रङख श्cछ ठांप्लन कब्रिब्र ছিলেন, আর রক্তবিদুর লোভে চঞ্চল শৃগালগণ, তাহার নয়নযুগল লেহন করিতেছিল। (१) कबाटैन । (s) নাম । (३) शव ! MMMSA SMMMAAAS AAAAA SAAAAA ASASASA AAA