পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

纵母 काट्म्बरी पूर्वभागे वेष्टन सम्पादित पिढजलक्रियो मन्त्रपूतेन तोयाञ्जलिना दिवसकरमभिप्रणम्य देवग्टहमगमत् (श) । उपरचित (१) पशुपतिपूजनच (२) निष्क,स्य देवग्टहान्निवतिताग्निकाय्याँ विलेपन -मौ झङ्गारिभिरखिकदग्वकैरनुबध्यमानपरिमलेन मृगमद कपूर कुर्म वास सुरभिणा चन्दनेनालुलिप्तसर्वाङ्गो विरचितार्मोढि माखर्तोकुसुमीखर छात वखपरिवत (२) रत्नकणपूरमात्रभरण समुचितभोजन सह भूपतिभिराहार मभिमत रसाखाद जातप्रेोतिरबनिपी निर्वात्तयामास (४) (ष) । sइन्चीनवस्रणेत्यथ पझबी विस्तरे षिङ्ग किसले विटपे वने । इति त्रिकाएग्लशेष । गगनसरित्स्रोतसा मन्दाकिनौप्रवाईण तुहिनगिरिहि मालय इव । श्रवीपमालङ्कार । क्वतशिरोवेष्टन विहितीर्णौष । होसाथ मुणैौष धाश्चम् । यथा मृति-- उचौषेथ विना राजन् । हीमचत् कुरुते नर । ईीतुषद्यवि नाश स्रात् हीता च विकली भवेत् ॥ सम्पादिता पिढजलक्रिया पिष्टतप पादियो न स । एव खाजा पि९न् दैवान् मनुष्यातप येब्रर । इति गारुका दिति भाव । भभि सूर्याभिमुख सन् मनपूतेनेति मन्त्रपूत तीयान्नखिमध्य रूप सूर्याय दखा प्रणष्पत्यथ । यावन्न दीयते चाध्व माखराय मझात्मने । तावन्न पूजयेदिरा ग्रडर बा नषेत्ररोम् ॥ इति ब्रध्रपुराषवचनेन शिवपूजनात् पूव सूयाँध्द दानविधानादिति भाव । (घ) उपेति । उपरचित क्कत पशपतै शिवख्य पूजन यन स । तथा च- वर् प्रापपरित्यागुच्छ्रेद शृिङ्घी:पि छ । नृत्रुनुश्रृथ्। झुम्रैौतु भगुब्बत-विङ्गी वनस् । ति भविष्यपुराणवचनेन भिवपूणाया नित्यताभि घानादिति भाव । निव ति ताग्निकार्यं विहिताग्निहोत्र हीम । धावण्जैौवमप्रिङ्गोत्र शुङ्कथा दितिस्रुतेरप्रि छोबखापि नित्यत्वादित्यमिप्राय । विलेपनभूनौ चङ्गुरागखाने झडारिमि झम् दृति शब्द कुव िअखि कदग्वक धमरसमूहे धनुवध्यमान अनुखियमाण परिमली विमद्द गन्धी यख तेन, चगमदख करत.या कपूर कुड,मयीष बासेन गन्धन सुरमिघ्रचितप यखन । वाखते विलासिभिरुपसेव्यत इति बास सौरभम् वास उपसेवाया निति चौरादिकादासधाती कर्नणख । विरचितो विहित भालीदिभि सुरभिभि माखतैौतुसुन खिर मिरीभूषण येन स । यथावयी यद्याकाल यथाप्राण प्रसाधन निन्याङ्गिकतत्वध्रुतवचनादिदलच्चरागा दिकमिति बीध्यम् । छाती बस्नयी यूव ध्रुतवसनयो परिवत्त परिवत्त न येन स विष्टतापरवस्त्र इत्यथ । पूजावस्त्रस्य सय दा परिथानानौचित्यादिति भाव । रब्रकण पूरमात्र केवल रब्रमय कुख्खमेव भाभरण तत्कालौनभूषण यख स । भीजनविश्रामकाले वइतराभरणधारणेनोपद्रवसन्भवादिति भाव । समुचित योग्य भोजनम् एकपङ तिर्मीजन येषां त खसमानव असदाचारादिग्राखिभिरिति भाब । भूपतिभिरन्य राजभि सह चभिमतरसानाम् अभिखषितमधुरादिरसानाम् भाखार्दन जाता औतिय स्य स भवनिपी राजा शूद्रक चाझार भीजन निव त यामास निष्पादयामास ! মস্তক বেষ্টন করিলেন , তাহাতে মন্দাকিনীর প্রবাহে পরিবেষ্টিতশৃঙ্গ হিমালয়ের স্নায় তাহাকে দেখা যাইতে লাগিল। তাহার পর তিনি পিতৃতর্পণ করিয়া, স্বর্ঘ্যের অভিমুখ হুইয়া, মন্ত্ৰপূত জলাঞ্জলিদ্বারা সূৰ্য্যকে জর্থ}দান ও প্রণাম করিয়া দেবগৃহে গমন করিলেন। (१) उपचरित । (२) पूजथ । (१) क्वताग्वरपरीवत्त । (४) निवक्तयामास ।