পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৫৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

•y कादब्बरो पूब भागे अहिंतु यत्सत्वमविदितष्ठतिान्ततया नीतव भीतव विलचैव बिस भॊ ब विषाद विज्ञापितवती-"देवि । श्रोतुमिच्छामि, प्रान्नापय विा छात देवेन चन्द्रापीडेन, की वाऽपराध समजनि, केन वा खएवविनयेन खेदितमखेदनीय देव्या कुमुदकोमख मन ? । श्रुत्वा प्रथममुत्स्वष्टर्जीविताया मयि पद्यात् समुत्स्त्रद्यति देवी जोबितम्' (१) दृति (प) । एवमभिहिता च पुनरवदत्*भावेदयामि ते, प्रवहिता शृणु-खप्नषु प्रतिदिवसम् (२) प्रागत्यागत्य ने रहखसन्दंगेषु निपुणधून्त (३) पञ्चरशुकसारिका दूतो करोति (फ) । सुप्ताया श्वश्वषट्ग्तयन्नीड्रेषु व्यथ'मनोरथमोहितमानस सहि तख्यानानि लिखति (ब) । (प) थइमिति । क्रौते व लज्जितेव । विलचेव चप्रतिभेव । विसंज्ञ व निगतचेतनेव सतौ । अत्र वेतना विजनोत्प्रेचषात् क्रियीत्मचाखडार भन्ब षान्तु लज्जादीनां वास्तविकलन सम्भावनाभावान्नीत्मघा । भविनयेन चबिटव्यवहारेण । देव्या भवत्या कादग्बय्याँ । कुमुदवत् कोमल मन खेदित दैन्वयुतौष्ठतम् । उत्स्वष्ट परित्यज्ञ औवित यया तस्यां सत्याम् । श्रवीत्सगैस्य विधेयत्वानस्य च समासे गुणैौमावादिघेयाविनशदीष स च जौवितमुत्खजन्तयामिति पाठेन समाधेय । (फ) एवमिति । निपुणशासौ ध त यति निपुणधत ध.श काय्य षु निपुण इत्यथ । रहखसन्दर्भेषु गीपनीयवाचिकेनु मे पञ्चरशकसारिका दूतौ करीति पञ्चरवत्ति शकसारिकामुखेन ममातिके गीपनीयवाचिकानि मेंरयतौत्यथ । प्रतिदिन नौडयम इ खप्न पश्खानीति तात्पथ्र्याथ । एवमुत्तरबापि बीध्यम् । (व) सुझाया दृति । व्यथ सव थवासगावाष्ट्रिष्फली यी मनीरथस्तंग सीइित मानस चित्त यस्त्र स चन्द्रापौड़ सुझाया निष्ट्रिताया मम श्रवणयी कण बीर्थ दनापत्र गजदन्तनिर्मितपत्राकाराखड़ारी तथैोरुदरंबु मध्यदैशषु सड तख्यानाणि जिखति । -* sسر یہ سر .rsبر s۔ .\حمہ’’عب* BBD DDS gDD BBBBBB Kg S BBBBS BBB BBB BBBB BBB S gB BBS বলিয়া নীরব হইলেন । (প) আমি কিন্তু বৃত্তাস্ত জানি না বলিয়া নিশ্চয়ই লজ্জিতের ন্যায়, ভীতের স্থায়, BBBBB DD BBS BBBB BB BBB BBDD BBSBB BBBBBSBBB S BBS শুনিতে ইচ্ছা করি, আপনি বলুন—কুমার চম্রাপীড় কি করিয়াছেন তাহার কোন অপরাধই বা হইয়াছে এবং খিয় করিবার অযোগ্য ও কুমুদের স্থায় কোমল আপনার মনকে কোন DDD BBB DD BDDDDD DD BBB BBB BDD BDD DDD BBB BBBS পরে আপনি জীবন ত্যাগ করিবেন। (ক) আমি এইরূপ কহিলে, পুনরায় কাদম্বর কহিলেন—“আমি তোমার নিকট বলিতেছি মনোযোগ দিয়া শুন—ধূৰ্ত্তকার্ঘ্যে নিপুণ BBBS BBDD DDD BBB DkBB BBBS BBB BBBD BBD BBBD DD পঞ্জরবর্তী শুক ও সারিকাদিগকে দূত করিয়া থাকেন। (ব) নিষ্ফল অভিলাষে চক্রাপীড়ের BB BDB DDDBS BB BB BBB BBBD BBB BBB BBBBBBB DDDBB (१) उसुनचख्यानि जीवितम् समुनचच्यति जीवितम् । (२) प्रतिदिनम् । (२) निषुषी ५.९ ।।