পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৩৬

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।

इ[यं] सा यस्य श्रीः समुचित-वि-
१२ लासाभ्युदयिनी
यथार्थालङ्का[र]ः समधिक जनान[न्द]वि[षय]ः॥(১২)
[यस्याकृत्रिम-मेदुराश्रित-मही]पर्य्यन्त-सम्वासिभि-
[र्न्नृत्यारम्भ-विजृ[म्भनो]द्धत-[भु]जै रुद्गीयमाना जनैः।
सानन्दोत्पुलकं
१३ विमान म[स]कृ द्देवै र्विलम्व्याम्बरे
श्लाघा-घूर्णि[त-मूर्द्धभि-र्निपतितैः(?) कीर्त्तिः समाकर्ण्यते॥(১৩)
साभ्यसू]य-परितोष-लेशतो वीक्षितानि शनकैः सकटा[क्षं]।
[यस्य] विद्विड़नुकूल-कुलानि प्राप्नुवन्ति निध-
१४ नानि धना[नि]॥(১৪)
निनदन्ति दन्तिवरहन्ति(?) यानि कुचितानि[तानि च दुरुन्नयानि।
अति]मन्दमन्द-मतिगह्वरासु निवसन्ति सन्ति गिरि-कन्दरा[सु]।(১৫)
सन्त[ते]न ततेन तेजसा दुर्न्नयस्य नयस्य विद्वि-
१५ षां।
आकुलानि कुलानि दुर्ग्गमा द्दुर्ग्गतानि गतानि दुर्ग्गमम्॥(১৬)
सप्ताम्बु राशि-विस[रत्-श्लथमेख]लाया
अस्या [भूवः] कति न भूमि[भु]जा बभूवुः।
सिद्धिंं न कस्यचिदगाद्यदनल्प-कल्पै-
स्तेनात्र कीर्त्तनम-
१६ कारि जनार्द्दनस्य॥(১৭)
कैलासाचल‑श्रृङ्ग‑सम्भ्रम मधःकुर्व्वत् प्रोरूढ़ोदय-
प्रालेय-द्यु[ति-कुन्द-सु]न्दर-यशः-[पुञ्जो]पमेयाकृति।

^(১২)  শিখরিণী।

^(১৩)  শার্দ্দূল-বিক্রীড়িত।

^(১৪)  রথোদ্ধতা—স্বাগতা।

^(১৫)  জগতী।

^(১৬)  অক্ষরাবতী।

^(১৬)  বসন্ততিলক।

১১৪