পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৫৫

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।
কমৌলি-লিপি।

अथाभ-
३६ वत् कौषि(शि)क-संज्ञको मुनि-
र्म्मुनीन्द्रमुख्यो निजगोत्र-पूरुषः।
पयोज-जन्मास्यचय-भ्रम-श्रमात्
३७ यदास्य-पद्मेषु सुखं गिरा स्थितं॥(২১)
एतद्वंशे महति भरतः प्रादुरासीत् द्विजाति-
र्भाव-ग्रामे
३८ प्रविसरयसाः(शाः) शासनोग्रे वरेन्द्र्यां।
अ(आ)स्तामन्यद्गुणगण-समाख्यान-माख्यान-मात्राद्
यन्नाम्नोऽ
३९ पि स्फुटति निखिलः किर्न्नि(ल्वि)षाणां प्रपञ्चः॥(২২)
अस्य विप्र-तिलको युधिष्ठिरः।
पुत्र इ-
४० त्यभवत् सुधीश्वरः।
शास्त्रवेद-परिशुद्ध-बोधभूः
श्रोत्रियत्व-विलसद्-यशोनिधिः॥(২৩)
पाइ(ई)-
४१ ति धर्म्मपत्नी धीरवरस्यास्य चित्त-विश्रान्तिः।
अ(आ)सीदसीम-कान्तिः शीलौदार्यश्री(श्रि)यां
४२ वसतिः॥(২৪)
पूर्व्व-पूर्व्वजनु र्ज्जन्म-कर्म्मपाकादभूत् सुत-
स्तस्यैतस्यां द्विजाधीस(श)-पूज्यः श्रीश्रीध
४३ रः परः॥(২৫)

^(২১)  বংশস্থবিল।

^(২২)  মন্দাক্রান্তা।

^(২৩)  রথোদ্ধতা।

^(২৪)  পথ্যার্য্যা।

^(২৫)  পথ্যাবক্ত্র।

১৩৩