লেখমালা।
यः श्लाघ्यः परिपा-
[তৃতীয় ফলক]
६५
स्यति सुतै र्व्वितैः स वर्द्धिस्य(ष्य)ते
स्वर्ल्लोकं परिभुज्य यास्यति चिराद्विष्णो र्व्वरेण्यं पदं॥(৩১)
यावद्भास्कर-हिमकर-
६६
तारा-भूधर-प[यो]धि-वसुधाद्याः।
तावद्विलश(स)तु नृपतेः कीर्त्तिः श्रीवैद्यदेवस्य॥(৩২)
इमां राजगुरोः पुत्रः श्रीमुरारे र्द्वि-
६७
जन्मनः।
पद्मागर्भोद्भव श्चक्रे प्रसस्तिं श्रीमनोरथः॥(৩৩)
देवोयं रिपुचक्र-विक्रमकथा-प्रत्यर्थि-दोर्व्विभ्रमः
शश्वद्विश्व-
६८
परिभ्रमन्नवनवोन्मीलद्यशः(शाः) श्रीधरः।
एतस्मै मुदितो द्विजाति-पतये धर्म्माधिकारार्प्पित-
श्रीगोनन्दन-कोवि-
६९
दैकवचसा प्रादादिदं साशनं (शासनं)॥(৩৪)
कर्ण्णभद्रेण भद्रेण शिल्पिनानल्पबुद्धिना।
ताम्रं विनय-नम्रेण निर्म्मितं
७०
साधु-कर्म्मणा॥(৩৫)
एतादृशे मुनि-वचनानि भवन्ति।
स्वदत्तां परदत्ताम्वा यो हरेत वसुन्धरां।
स विष्ठायां कृमि र्भूत्वा
७१
पच्यते पितृभि स्सह॥
^(৩১) শার্দ্দূল-বিক্রীড়িত।
^(৩২) পথ্যার্থা।
^(৩৩) পথ্যাবক্ত্র।
^(৩৪) শার্দ্দূল-বিক্রীড়িত।
^(৩৫) পথ্যাবক্ত্র।
১৩৬