পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/৪৯

এই পাতাটিকে বৈধকরণ করা হয়েছে। পাতাটিতে কোনো প্রকার ভুল পেলে তা ঠিক করুন বা জানান।
দেবপালদেবের তাম্রশাসন।

३२ मन्त। महादौःसाध। साधनिक। महाकुमारामात्य। प्रमातृ। सरभङ्ग। राजस्थानीय। उपरिक। दाशा-
३३ पराधिक। चौरोद्धरणिक। दाण्डिक। दाण्डपाशिाक। शौल्किक। गौल्मिक। [क्षे]त्रप। प्रान्तपाल। कोट्टपाल[।]
३४ खण्डर[क्ष]। तदायुक्तक। विनियुक्तक। हस्त्यश्वोष्ट्र[ब]ल-व्यापृतक[।] किशोर-व[ड]वा-गोमहिषाजाविकाध्यक्ष। दूतप्रैषणि-
३५ क। गमागमिक। अभित्वरमाण। विषयपति। तरपति। तरिक गौड़-मालव-खश-हूण-कुलिक-कर्ण्णाट-ला[टचा]ट-भाट-
३६ सेवकादीन् अन्यांश्चाकीर्त्तितान् स्वपादपद्मोपजीविनः प्रतिवासिनश्च ब्राह्मणोत्तरान् महत्तर-कुटुम्बि-पुरोगमेदा-
३७ न्ध्रक-चण्डालपर्य्यन्तान् [स]माज्ञापयति। विदितम- ३८ स्तु भवतां यथोपरिलिखित-मेषिकाग्रामः स्वसी-
३९ मा-तृणयूति-गोचरपर्य्यन्तः सतलः सोद्देशः साम्रमधूकः सजलस्थलः समत्स्यः सतृणः सोपरिकरः सदशा-
४० पराधः(?) सचौरोद्धरणः परिहृत-सर्व्वपीड़ः। अचाटभट-प्रवेशोऽकिञ्चित्-प्रग्राह्यो राजकुलीय-[समस्त]-प्रत्यायसमे-
४१ तो भूमिच्छिद्रन्यायेनाचन्द्रार्क-क्षिति-समकालः पूर्व्वदत्त-भुक्त-भुज्यमान-देवब्रह्म-देयवर्जितो मया मातापित्रोरात्मनश्च पु-
४२ ण्य-यशोभिवृद्धये वेदार्थविदो यज्वनो भट्टविश्वरातस्य पौत्राय विद्यावदात-चेतसो भट्ट-श्रीवराहरातस्य पुत्राय। ४३ पदवाक्य-प्रमाण-विद्या-पारङ्गताय। औपमन्यव-सगोत्राय। आश्लायन सब्रह्मचारिणे भट्टप्रवर-वी[हे]करात मिश्राय ४४ शासनीकृत्य प्रतिपादितः[।] यतो भवद्भिः सर्व्वै रेव भूमे र्दानफल-गौरवादपहरणे महानरकपात-भयाच्च दानमि-
४५ दमनुमोद्य पालनीयम् प्रतिवासिभिः क्षेत्रकरै श्चाज्ञा-श्रवण-विधेयैर्भूत्वा समु[चि]त[करहिरण्य]ा-देयादि-सर्व्व-प्रत्यायोपन-

৩৯