পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/৭০

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।

यस्मिन् भ्रातु र्न्निदेशाद्बलवति परितः प्रस्थिते
१२ जेतु माशाः
सीदन्नाम्नैव दूरान्निजपुर मजहादुत्कलानामधीशः।
आसाञ्चक्रे चिराय प्रणयि-परिवृतो बिभ्रदु-
१३ च्चेन मूर्द्ध्ना
राजा प्राग्‌ज्योतिषाणा मुपशमित-समित्-संकथां यस्य चाज्ञां॥(৬)
श्रीमान् विग्रहपाल स्तत्सूनु रजातशत्रु रि-
१४ व जातः।
शत्रुवनिता-प्रसाधन-विलोपि-विमलासि-जलधारः॥(৭)
रिपवो येन गुर्व्वीणां विपदा मास्पदीकृताः।
पुरुषायु-
१५ ष-दीर्घाणां सुहृदः सम्पदामपि॥(৮)
लज्जेति तस्य जलधे रिव जह्नु-कन्या
पत्नी बभूव कृत-हैहय-वंशभूषा।
यस्याः शुची-
१६ नि चरितानि पितुश्व वंशे
पत्युश्च पावन-विधिः परमो बभूव॥(৯)
दिक्‌पालैः क्षितिपालनाय दधतं देहे विभक्ताः
१७ श्रियः
श्रीनारायणपालदेव मसृजत्तस्यां स पुण्योत्तरं।
यः क्षोणीपतिभिः शिरोमणिरुचा-श्लिष्टाङ्घ्रि-पीठोपलं
न्यायोपा-
१८ त्त मलञ्चकार चरितैः स्वैरेव धर्म्मासनं॥(১০)


^(৬)  শার্দ্দূলবিক্রীড়িত।

^(৭)  আর্য্যা।

^(৮)  অনুষ্ঠুভ্।

^(৯)  বসন্ততিলক।

^(১০)  শার্দ্দূলবিক্রীড়িত।

৫৮