পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/৭২

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।

तपो ममास्तु राज्यं ते द्वाभ्यामुक्तमिदं द्वयोः।
यस्मिन् विग्रहपालेन सगरेण भगीरथे॥(১৭)

स खलु भा-
२५  गीरथीपथ-प्रवर्त्तमान-नानाविध-नौवाट-सम्पादित-सेतुबन्धनिहित-शैलशिखरश्रेणी-विभ्रमात्, निरतिशय-घन-घनाघन-घटा
२६ श्यामायमान-वासरलक्षी-समारब्ध-सन्तत-जलदसमय-सन्देहात्, उदीचीनानेकनरपति-प्राभृतीकृता-प्रमेय-हयवाहिनी-खर-
२७ खुरोत्खात-धूलीधूसरित-दिगन्तरालात्, परमेश्खर-सेवा-समायाताशेष जम्बूद्दीप-भूपालानन्त-पादात-भरनमदवनेः। श्रीमु-
२८ द्गगिरि-समावासित-श्रीमज्जयस्कन्धावारात्, परमसौगतो महाराजाधिराज-श्रीविग्रहपालदेव-पादानुध्यातः परमेश्वरः पर-
२९ मभट्टारको महाराजाधिराजः श्रीमन्नारायणपालदेवः कुशली। तीरभुक्तौ। कक्षवैषयिक-स्वसम्बद्धाविच्छुिन्न-तलो-
३० पेत-मकुतिका-ग्रामे। समुपगताशेष-राजपुरुषान्। राज-
३१ राजनक। राजपुत्र। राजामात्य। महासान्धिविग्रहिक। महाक्षपटलिक। म-
३२ हासामन्त्त। महासेनापति। महाप्रतीहार। महाकार्त्ताकृतिक। महा-
३३ दौः-साधसाधनिक। महादण्डनायक। महाकुमारामात्य। राजस्थानीयोपरिक। दाशापराधिक। चौरोद्धरणिक।
३४ दाण्डिक। दाण्डपाशिक। शौल्किक। गौल्मिक। क्षेत्रप। प्रान्तपाल। कोट्टपाल। खण्डरक्ष। तदायुक्तक। विनियुक्तक। हस्त्य-
३५ श्वोष्ट्र-नौबल-व्यापृतक। किशोर। वड़वा। गोमहिषाजाविकाध्यक्ष। दूतप्रेषणिक। गमागमिक। अभित्व[र]माण। विषयपति
^(১৭)  অনুষ্ঠুভ্।

৬০