পাতা:পূজা ও সমাজ - অবিনাশচন্দ্র চক্রবর্ত্তি.pdf/১২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

गणेशस्तोत्रम् । । तं नौमि देवदेवं त्वच्तो विदित्वा महतो महान्तम् । स्थितिं विशखरस्य गतिञ्च परां, परेशं विश्वतो विंभान्तम् ॥ ५ ॥ युग्मम् समुदित-शशितारं नभोमण्डलम् । जीमूतपटलावत वार्षिकतं व्यनक्तिा च यन्महिमानम् ॥ ६ ॥ चिरप्रमुताविशाल: सौम्योऽथवा तुङ्गतरङ्गभीमः । गुरुगन्धोरोदार्ग गायति च जलधिर्यस्य महिमानम् ॥ ७ ॥ ब्रिग्धमरकतश्याम पोतपरिणतशस्याभिरामं वा । क्षेत्रमन्घतो मरुभू र्निर्जल-दुमलता दग्धदारुणा ॥ ८ ॥ খ্রিস্থ মুম্বা হুন্ডলস্যভান্ডল छकव्यालालुकभल्लकाकुलम् । भोममपि निजरसरम्य मरवं व्यनति चयन्महिमानम् ॥ ८. ॥ युग्मम्