পাতা:পূজা ও সমাজ - অবিনাশচন্দ্র চক্রবর্ত্তি.pdf/৪২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

会令 भारतेमेस्ट्रोतोत्रमु । त्रिकालत्रिभुवनवन्ध्ये शारदे वरदे प्रणतोऽभिवन्दे व्रह्मकला-कारख्या-रुपिणि जय जय ब्रह्मवादिनि ! LLLLAALLLLLLL LGSLSLSLSS LL LLLLLLLLMLS प्रार्थना । ৰূৰ বৰিনত্রবাহী” सत्रीतिपूर्णं काव्घमिव शान्तवोरकरुणरसाययम्. ऊङ्गगनचारि- निर्न्नमलघवनवारिस्लालसचातक स्येव सङ्गीतमय कुरु मम जोवित्; जननि ! प्रसीद सुदीने जननि ! कुरु मम जीवितं · प्रसूनित्र-फलितं त्रोरिव फलच्छायावितरणनिरतम् s दिशि दिशि धावित्तं विच्हितभुवनच्हित् स्त्रोत इव कतकत्यं सागरसङ्गतं; अभयान्टतपदगतिप्रति कुरु च जीवित भारति ! इति भारतोस्तोत्रम् । Numanib