পাতা:পূজা ও সমাজ - অবিনাশচন্দ্র চক্রবর্ত্তি.pdf/৪৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

寺。 उा गदडबास्तात्रिम । नमस्त जननि विखजननि ! আন্ধাৰাত্মম্ভলিবি লিমন্ত্ৰ আলিলি ! विकचकमलामोदि मेदिनीतलम् । इह तु शरादि मे हत्कमन्लकुट्टालं विकासय निधाय ते चरणयुगस्तम् ॥ १ राजराजेश्खरि हि राजीवपदं इट्टाछ' यदि तव, तुच्छ राजपदम् । " इह केव केवलानन्द-स्फुच्र्त्तिः राजते यदि `हृदि तव चारुमूर्त्तिः ॥ २ चुडुताशनो दहति वहति वा पवनो वारिदो वर्षति तपति वा तपनः । . सब्र्वमिन्ह कर्मणि प्रवर्तमान हेतुरत्र तत्र तवाधिष्ठानम् ॥ ३ जायते पुनः प्रलीयते नित्यं सर्व्वमनित्यं त्वमसि वस्तु नित्यम् । नोङ्गिक्व' थे स्टटिलयरहस्य जाने द्रव्यं विकाँमवासि नमस्यम् ॥ ४