পাতা:পূজা ও সমাজ - অবিনাশচন্দ্র চক্রবর্ত্তি.pdf/৪৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३६ जगदम्बास्तोत्रम् । न योग याग नच वेद वेद जोव-परात्मनोर्न वेदाभेदम् । वां वेद जननीं न प्रकृति-पुरुष दयामयि ! मयि मूढे मा कुरु' रुषम् ॥ ५ न जाने ते पितरी न मे भीति स्तव देवि ! चरणे भवेद् यदि भक्तिः । सररूप मरूपमिति वा ते स्वरूप विचारणं शिशोर्न मे युक्तरूपम् ॥ ६ न जाने सत्यं तव देवि ! तत्व' जाने तथ्य मातासि मम त्वम् । न जाने मूल न चापि ते कुल जाने व खलु निखिल-विश्ख-मूलम् ॥ ७ याचे परमेश्खरेि भगवति दुर्गेऽ वतरेह वर्तिसे यदि वे स्वर्ग । विभूषय प्रेन्नाऽखिल-नर-हृदयं विरचय त्रिदिव मिह च देवि ! सदयम् ॥ ८