পাতা:পূজা ও সমাজ - অবিনাশচন্দ্র চক্রবর্ত্তি.pdf/৫০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

गुरुरसि गुरोस्त्वं ज्ञानदाता । विभुरपि विभोर्धातुश्च धाता ब्रपतिपतिङ्व् विखपता ॥ १ अणरपि महोयांस्व वमेक स्त्वम्भसि च गतो व्यक्तोरनवकः । स्वयमपरिणामो विश्खदेह्रो विचरसि सदा विश्खे विष्ट्रेन्ह: ॥ २ अवतरसि काले त्वं हि लोके निपतति वदाऽयं दुःखशोके । विशसि न्टषु च्हत्तु' शक्तिकरूपः सदयमिह अभूभारानरूप: ॥ ३ प्रतिक्रिति या ख्यातीत माया* तव भगवत: शणतिस्तुत्वया. । त्वमसि खलु शक्तिः शक्तिमांस्त्व' सृजसि हरसि त्वं पासि नित्यम् ॥ ४ ASSSTSLS TLSSSLSSSSTSLS GSC S LLLSLSLLLLLSLM LS t LS LSSLSSS SLMSSLLS SBS S SSL l kk = = न्य=ा-स्था==ाम =

  • ख्याता+उत इति सन्धिविच्छेदः ।