পাতা:পূজা ও সমাজ - অবিনাশচন্দ্র চক্রবর্ত্তি.pdf/৫৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

शिवस्तोत्रम् । नहि छातिछतस्तुत्यापि तोषो भवति भवतोऽस्तुत्या न रोवः । मलिनयति चित्तं चाटुवादः स्तवन इह दिव्यात्मप्रसादः ॥ , स्तवनमननध्यानेन पूर्णे विकलयति लोकस्त्वामपूर्णः । ब व dibN 朝 rig कुसुममिव व्रह्मन्त्रसत्यम् ? ॥ १{ कलुषितमतेः चक्षन्तव्य ईश स्तवन इति मे याचे स दोषः । कमिह शरणार्ग यामि लवदन्छौं हर मम परात्मव्रात्मदैन्यम् ॥ ११ विशतु..तव वार्णो कर्णमूलं मनतु रसना त नाम पुस्थम्। नयनमपि पश्खेत् त्वा समन्तात् नमतु च मनस्त्वां त्वत्प्रप्रसादात् ॥ १२ इति शिवस्तोत्रम् ॥