পাতা:রাজা রামমোহন রায়-প্রণীত গ্রন্থাবলী.pdf/৪২৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ע ויכט ז बीं तत् सत् । साङ्गवेदाध्ययनाभावार्द्रात्यत्वं प्रतिपिपादयिवता सुब्रह्मणेन श्रीमता । सब्रह्मण्यग्राखिगौनेकाननधीतसाङ्गवेदान् गैोड़ानु ब्राद्मान् प्रति’ . प्रेरितायां तद्दिषयायां यचिकायां तद्विषयाप्रयेाजकानि “वेदविहीनखाभ्युदयनिःश्रेयसयेीसिडिं च एवमधीतवॆद्यैव ब्रह्मविचाग्ढ़प्यधिछु: प्राग्ब्रह्मविचानुज्ञियमेन कर्तव्यानि भ्रातस्वार्तानि कर्माणि' इधेतानि वाक्यान्यत्रोकै तैर्वाकैर्ब्रचविद्या खेोत्पत्तये ब्रदायच्चदेवयचादीन्याश्रमकर्माण्यवश्धमपेक्षने इति तत्पतिपिपादयिवितं समालेद्य च वयं ब्रमः ब्रह्मविद्यया खाभिव्यक्यनुकूलवात् अध्ययनादीनि वर्णाश्रमकर्माण्यपेच्यन्ते इति तु वेदादिपूणास्त्राबिऐाधित्वादस्माभिरपि मन्घ्नते न तु मन्यते एतत् यत् प्रतिपिपादयिषितम् श्राश्रमकर्मणि खेोत्पत्तये ब्रह्मविद्यवाzवश्यमपेच्यन्त इति भगवता वादरायणेन 'धाश्रमकर्मरौहतानामपि ब्रह्मविद्यायामधिकारस्य सूचितत्वातु तथाच भगवद्वादरायणप्रणीते खूत्रे “अन्तराचापि तु तदृष्टेः” “यपि च सार्यते' इत्येते । विद्यते चैते स्वचे भगवद्भाष्यकारपूज्यपादैः “विदुरादीनां ब्रद्यादिसम्यबैंहितान चान्यतमाश्रमप्रतियत्तिद्दीनानामन्तराखवर्तिन किं विद्यायामधिकारोzस्ति क्रिग्बा नास्तीति संशये नास्तीति तावत्प्राप्त व्धाश्रमकर्मणां विद्याहेतुत्वावधारणात् आश्रमकर्मसम्भवाचैतेवामित्येवं प्राझेड्दमाइ अन्तराचाथि तु तदृथेरिति अन्तरौचामि तु अनाश्रमिविन वर्त्तमाने ?पि विद्यायामधिक्रियते कुतः तद्दृद्धेः रैक्कबाचक्रवीपभ्ठतीनामेबम्भूतानामपि ब्रह्मवित्त्वश्रुवुपशब्धः । यपि च खमयैते इति । सम्बर्त्तप्रभ्टर्तीनाच नग्नचर्यादियागादनपेचिताश्रमकर्मणामपि महायेोगित्वं सप्तर्य्यते इतिहासे" इति । 弥 किच वेदाध्ययनाधिकारासम्भवादेवानधीतवेदानामपि ब्रह्मवादिमैत्रेयीप्रस्वतीनां ब्रचविद्यायामधिकारख“तयेई मैत्रेयी ब्रशवादिनी {{ \ළු