পাতা:রাজা রামমোহন রায়-প্রণীত গ্রন্থাবলী.pdf/৪২৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

( sow ) बभूव” “चात्मा वा चऐ जश्ठयः श्रेीतक्षे वन्तथेो निदिध्यासितच” इत्यादि श्रुतिवेधितत्वात् सुलभादीनामपि त्रीथतीनां ब्रह्मवादित्वख ख्तै भाषे च प्रदर्शनात'शूद्रयेोनिप्रभबवेनानधीतवेशनामपि विदुरधर्मव्याधप्रस्वतीनां घ्रानेोत्यतेरितिइसे खार्थमाणत्वाच अधीतवेदखैव ब्रह्मविचारेम्प्यधिकार इति नियमेक्तिखत्तङ्कतिस्कृतियर्यलेोचनपरैर्नेव श्रडेया । · · यपि च “श्रवणाध्ययनार्थप्रतिषेधात् सूर्तेख. इति सूत्रं विवृण्वन्ताभाष्यकारयादाः शृद्रादीनां ब्रह्मविद्यायामधिकारस्य प्रसथे “श्रावयेचतुरी वर्णौनिति चेतिहासपुराणागमे चातुर्वर्णौधिकारसारणात्, इतिहासपुराणागमानां सामान्यतः सर्वेभ्रेो वर्णये ब्रह्मविद्याप्रदाढत्वमिति सिद्धान्तयाञ्चकु । तल्लाङ्घायन्त्राद्याश्रमकर्मरहितानुमर्पि ब्रद्यविद्यायामधिकारस्य भगवता वादरायणेन सिद्धान्तितत्वात् कानधीतवेदानामयि विद्याधिकारख श्रुतिस्कृतिबेधितहात् भाष्यकारयादैर्नियोंतत्वाच्च ब्रह्मविद्यया खात्यत्तिनिमित्तत्यादध्ययनांद्यtश्रमकर्माणि नियमेनार्पच्यन्ते इयूक़िर्वयासिकतन्वसिद्धान्ततरन्त्रियाख्याढभगवत्पूज्ययादराद्धान्तश्रद्धालुभिर्नादरणीया । एनेन अधीतकेवलेश्वरगीताझात्रिः परां शान्तिं प्राप्तवानितुि नृवह्नितिहासश्वरितार्थो भूतः । शिष्टपयिद्दीतप्रसिङ्गागरान्तात्मतत्त्वश्रवणमननादेर्निःश्रेयसावघ्रैिकान्ति"वीति यरमाराध्यस्य महेश्वरस्य दृढ़प्रतिब्बायि सफलासीत्। आमानात्मनोः सत्यान्वतत्वं प्रदर्शयन्तो लेक्ािनात्मश्रवणमनननिदिध्यासनेषु प्रवर्त्तयन्तॆ वेदान्तग्रथितशब्दा यथा निःश्रेयसहेतवो भवन्ति तथैव तमेवार्थे प्रवदतां स्मृत्यागमप्रभृतीनां तत्तछाढझेो निःश्रेयसप्रदाडल वतमपीत्यजमति जख्यनेन ॥ अॅी ॥