পাতা:রাজা রামমোহন রায় প্রণীত গ্রন্থাবলী.pdf/১৮১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

( S) ) ক্ষ্মী নল জ্বল। साकावेदाध्ययनाभावाबृत्यत्वं प्रतिपिपादयिघता सत्रह्मणेन श्रीमता सब्रह्मण्यशास्त्रिणानेकाननधीतसाङ्गवेदान् गोड़ान् ब्राह्मणान् प्रति प्रेरितायां तदिषयायां पत्रिकायां तद्विषयाप्रयेाजकानि ‘वेदविहीनस्याभूदयनिःश्रेयसयेोरसिद्धिरेवः ण्वमधीतवेदस्यैव ब्रह्मविचारोप्यधिकारः प्राग्ब्रह्मविज्ञानान्नियमेन कर्त्तव्यानि श्रेोतस्मार्त्तानि कर्माणि” इवेतानि वाक्यान्यवलेक्य तैर्वोकैब्रैक्षविद्या खेत्पितये ब्रह्मयज्ञदेवयज्ञादोन्याश्रमकमाण्यवण्यमपेक्षते इति तत्पतिपिपादयवित समालेच्य च वयं ब्रमः ब्रह्मविद्यया खाभिव्यक्यनुकूलत्वात् ऊयध्ययनादीनि वर्णाश्रमकर्माण्यपेक्ष्यन्ते इति तु वेदादिशास्त्राबिरोधित्वादस्माभिरपि मन्यते न तु मन्यते एतत् यत् प्रतिपिपादयिषितम् अाश्रमकर्माणि खेोत्प्रत्तये ब्रह्मविद्ययावश्यमपेघ्यन्त इति भगवता वादरायणे न आश्रमकर्मरहितानामपि ब्रह्मविद्यायामधिकारम्य सूचितत्वात् तयाच भगवद्दादरायणप्रणीते स्त्रे 'श्यन्तराचाfप तु तद्दछे:" 'व्यपि च स्मर्थते' इयेते । विंढते चैते सूचे भगवद्भाष्यकारपूज्यपादैः ‘विदुरादीनां द्रव्यादिसम्ग्रन्द्रहितानां चान्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्त्तिनां किं विद्यायामधिकारोzस्ति किम्बा नास्तीति संशये नास्तीति तावत्यानं याश्रमकर्मणां विद्याष्हेतुत्वावधारणा घाश्रमकर्मसम्भवाचैतेम्रामित्येवं प्राप्ने इदमाइ अन्तराचापि तु तदृष्येंरिति घ्यन्तराचापि तु यनाश्रमित्वेन वर्त्तमानेzपि विद्यायामधिक्रियते कुतः तद्दष्टेः रैकबाचक्रवीप्रश्टतीनामेबम्भूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः । छ्यपि च स्मर्य्यते इति । सम्बर्त्तप्रभ्टतीनाच्च नम्रचर्य्यौदियेोगादनपेक्षिताश्रमकर्मणामपि मङ्घायेोगित्वं समर्थ्यते इतिहासे" इति । क्धि वेदाध्ययनाधिकारासभवादेवानधीतवेदानामपि ब्रह्मवादि e S on मैत्रेयीप्रस्टतीनों ब्रह्मविद्यायामधिकारस्य *तथेहैं मेंचेी ब्रह्मवादिनी 《 ○