পাতা:সংস্কৃত ব্যাকরণের উপক্রমণিকা.djvu/১১১

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

[ ৯৬ ]

ष्यति। यूयं कुच गमिष्यथ। अहं तच गमिष्यामि। त्वं कथं रोदिषि। वीजादङ्कुरो जायते। अश्वमारुह्य गच्छति। तन्तुवायो वस्त्रं वयति। गोपो दुग्धं दोग्धि। दुग्धात् घृत मुत्पद्यते। गौः शष्याण्यत्ति। वर्षासु वृष्टिर्भवति। विद्या विनयं ददाति।


तृतीयः पाठः।

 भृत्यः प्रभोराज्ञां पालयति। प्रभुर्भृत्याय वेतनं ददाति। बालको यत्रेन विद्यामर्ज्ज्यति। स केशं सोढुऺ शकोति। दशरथः पुत्रशोकेन प्राणांस्तत्याज। रामः समुद्रे सेतु बबन्ध। ग्रीष्मकाले रविरतितीश्रृणीभवति। शरदि नभीमण्डलं निर्म्मलऺ भवति। वोपदेवी मुग्धबोधं व्याकरणं रचितवान्। केनापि