পাতা:সংস্কৃত ব্যাকরণের উপক্রমণিকা.djvu/১১২

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

[ ৯৭ ]

सइ कलहो न कर्त्तव्यः। पक्षिणो रात्रौ वृक्षशाखायां निवसन्ति। साधवः सर्व्वं भूतेषु दयाऺ कुर्व्वन्ति। कालिदासो बहुनि काव्यानि रचितवान्। अर्ज्जुनो बाहुबलेन पृथिवीमजयत्। युधिष्ठिरः सदा सत्यमुवाच। उद्योगीपुरुषो लक्ष्मीमुपैति। कापुरुषा एव दैवमवलम्बन्ते।


चतुर्थ: पाठः।

 पाटलिपुत्र् नगरे चन्द्रगुप्तोनाम राजा बभूव। चाणक्यश्चन्द्रगुप्तस्य अमात्यः आसीत्। परशुरामः पृथिवीं निःक्षत्रियामकरोत्। धृतराष्ट्रेो जन्मान्ध आसीत् तेन राज्यं न प्राप। रामः पितुरादेशात् सीतया लक्ष्मणेन च सह वनं जगाम। भीमो गदाघातेन दुर्य्योधनस्य